Book Title: Adi Puran Part 2
Author(s): Jinsenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith

Previous | Next

Page 14
________________ १२ आदिपुराणम् 'क्रोधान्धतमसे मग्नं यो नात्मानं समुद्धरेत् । स कृत्य संशयं द्वैधान्नोत्तरीतुमलन्तराम् ॥' 'किं तरां स विजानाति कार्याकार्यमनात्मवित् । यः स्वान्तः प्रभवान् जेतुमरीन्न प्रभवेत् प्रभुः ॥' 'स्थायुकं हि यशो लोके गत्वर्यो ननु सम्पदः । ' 'किमप्सरः शिरोजान्तसुमनोगन्धलालितः तुम्बीवनान्तमभ्येति प्राणान्तेऽपि मधुव्रतः ' 'मुक्ताफलाच्छमादाय गगनाम्बुनवाम्बुदात् । शुष्यत्सरोऽपि किं वाञ्छेदुदन्यन्नपि च ।।' 'उत्तिष्ठन्ते स्म मुक्त्यर्थं बद्धकक्षा मुमुक्षवः' 'सर्व हि परिकर्मेदं बाह्यमध्यात्मशुद्धये' 'प्रादुरासन् विशुद्धं हि तपः सूते महत्फलम्' 'अयं खलु खलाचारो यद् बलात्कारदर्शनम् । स्वगुणोत्कीर्तनं दोषोद्भावनं च परेषु यत् ।।' 'विवृणोति खलोऽन्येषां दोषान् स्त्रांश्च गुणान् स्वयम् । संवृणोति च दोषान् स्वान् परकीयान्गुणानपि ।।' 'अनिराकृतसंतापा सुमनोभिः समुज्झिताम् । फलहीनां श्रयत्यज्ञः खलतां खलतामिव ।।' 'सतामसम्मतां विष्वगाचितां विरसैः फलैः । मन्ये दुःखलतामेनां खलतां लोकतापिनीम् ॥' 'नैकान्तशमनं साम समाम्नातं सहोष्मणि । स्निग्धेऽपि हि जने तप्ते सर्पिषीवाम्बुसेचनम् ॥' 'उपप्रदानमप्येवं प्रायं मन्ये महौजसि । समित्सहस्रदानेऽपि दीप्तस्याग्नेः कुतः शमः ॥' 'लोहस्येवोपतप्तस्य मृदुता न मनस्विनः । दण्डोऽप्यनुनयग्राहये सामजे न मृगद्विषि ।। ' 'जरन्नपि गज : कक्षां गाहते कि हरे : शिशो : ।' 'तेजस्वी भानुरेवैकः किमन्योऽप्यस्त्यतः परम् ॥' 'स्वदोमफलं श्लाघ्यं यत्किंचन मनस्विनाम् । न चातुरन्तमप्यैश्यं परभ्रूलतिकाफलम् ॥' 'पराज्ञोपहतां लक्ष्मी यो वाञ्छेत्पार्थिवोऽपि सन् । सोऽपार्थयति तामुक्ति सर्पोक्तिमिव डुण्डुभः ॥ ' 'परावमानमलिनां भूति धत्ते नृपोऽपि यः । नृपशोस्तस्य नन्वेष भारो राज्यपरिच्छदः ॥ 'मानभङ्गाजितैर्भोगैर्यः प्राणान्धर्तुमीहते । तस्य भग्नरदस्येव द्विरदस्य कुतो भिदा ।।' 'छत्रभङ्गाद्विनाप्यस्य छायाभङ्गोऽभिलक्ष्यते । यो मानभङ्गभारेण बिभर्त्यवनतं शिरः ॥' 'मुनयोऽपि समानाश्चेत् त्यक्तभोगपरिच्छदाः । को नाम राज्यभोगार्थी पुमानुज्झेत्समानताम् ।।' 'वरं वनाधिवासोऽपि वरं प्राणविसर्जनम् । कुलाभिमानिनः पुंसो न पराज्ञाविधेयता ।।' ३४।७४ ३४।७५ ३४।८६ ३४।१०६ ३४।१०७ ३४।१६७ ३४।२१३ ३४।२१४ ३५।९४ ३५/९५ ३५।९६ ३५।९७ ३५।१०० ३५।१०१ ३५ १०२ ३५।१०५ ३५।१०८ ३५।११२ ३५।११३ ३५।११४ ३५।११५ ३५।११६ ३५।११७ ३५।११८

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 566