Book Title: Adi Puran Part 2
Author(s): Jinsenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith

Previous | Next

Page 13
________________ आदिपुराण भाग दो के सुभाषित 'अहो कष्टा दरिद्रता ।' 'रम्यं हारि न कस्य वा ।' 'नूनं तीव्रप्रतापानां माध्यस्थ्यमपि तापकम् ।' 'महतां चित्रमीहितम् ।' 'अहो स्थैर्य महात्मनाम् ।' 'बिर्भात यः पुमान् प्राणान् परिभूतिमलीमसान् । न गुणैलिङ्गमात्रेण पुमानेष प्रतीयते ॥ ' 'सचित्र पुरुषो वास्तु चञ्चापुरुष एव च । यो विनापि गुणैः पोस्नैः नाम्नैव पुरुषायते ।।' ' स पुमान् यः पुनीते स्वं कुलं जन्म च पौरुषैः । भटब्रुवो जनो यस्तु तस्यास्त्वभवनिर्भुवि ॥' 'सत्यं परिभवः सोढुमशक्यो मानशालिनाम् । बलवद्भिर्विरोधस्तु स्वपराभवकारणम् ॥' 'बलिनामपि सन्त्येव बलीयांसो मनस्विनः । बलवानहमस्मीति नोत्सेक्तव्यमतः परम् ॥' 'इहामुत्र च जन्तूनामुन्नत्यै पूज्यपूजनम् । तापं तत्रानुबध्नाति पूज्यपूजाव्यतिक्रमः ।।' 'सम्भोगैरतिरसिको न तृप्यतीह ' 'पुण्ये बलीयसि किमस्ति जगत्यजय्यम्' 'पुण्यात्परं न खलु साधनमिष्टसिद्धये ' 'पुण्यात्परं न हि वशीकरणं जगत्याम्' 'पुण्यं जले स्थलमिवाभ्यवपद्यते नृन् पुण्यं स्थले जलमिवाशु नियन्ति तापम् । पुण्यं जलस्थलभये शरणं तृतीयं पुण्यं कुरुध्वमत एवं जना जिनोक्तम् ॥' 'पुण्यं परं शरणमापदि दुर्विलङ्घ्यं पुण्यं दरिद्रति जने धनदायि पुण्यम् । पुण्यं सुखार्थिनि जने सुखदायि रत्नं पुण्यं जिनोदितमतः सुजनाश्चिनुध्वम् ॥' पुण्यं जिनेन्द्रपरिपूजन साध्यमाद्यं पुण्यं सुपात्रगतदानसमुत्थमन्यत् । पुण्यं व्रतानुचरणादुपवासयोगात् पुण्यार्थिनामिति चतुष्टयमर्जनीयम् ॥' 'किमु कल्पतरोः सेवास्त्यफलाल्पफलापि वा 'सत्यं बहुनटो नृपः ' 'सर्वो हि वाञ्छति जनो विषयं मनोज्ञम्' 'प्रभवो मितभाषिणः ' २६।४९ २७।१९ २७।१०० २८।२७ २८/५७ २८।१२९ २८१३० २८।१३१ २८।१३९ २८।१४२ २८।१५१ २८|१९० २८२१४ २८ २१५ २८ २१६ २८ २१७ २८ २१८ २८ २१९ २९।३३ २९।३७ २९।१५३ ३४/३०

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 566