________________
सारः
टीका:-कार्यस्याऽकस्माद् भवनमित्युक्ते कोऽर्थः १ अवधेनियतत्वतः, पश्च विकल्पाः प्रस्तूयन्तेऽथ अध्यात्म-19] तावत् , (१) हेतुनिषेधो न-यदि हेत्वभाव एव कार्य स्यात्तदा सर्वदा कार्य स्यादेव, एवन्तु न भवति,
कदाचिदेव कार्य भवति, (२) भूतिनिषेधो न-अकस्माद्मवनस्यार्थो यदि हेतुजन्यकार्यभवनाभावो भवे
तदा कदाचिदपि कार्य न भाव्यमेव, एषा वार्ताऽप्युभयमतसम्मता नास्ति, यतः कार्य कदाचित्तु भवत्येव ॥२८६॥
(३) स्वविधि नै अकस्माद् भवनमर्थाद्हेतुभिन्नात् कार्याद् भवनं-कार्यात् कार्यस्य भवनमिति स्वीकारे कार्यात्पूर्व कार्यस्थित्यापत्तिः स्यात् , एतत्तु कथं भवेत् १ कार्योत्पत्तेः पूर्व कथं कार्य तिष्ठेत् ?
(४) अनुपाख्यविधिर्न=अकस्माद् भवनमर्थाद् हेतुमिन्नाद् भवनं अनुपाख्यादलीकाद्भवनं, अली. कपदार्थास्तु सदा वर्तन्ते, तस्मात् प्रागेव तानि कार्याणि कि न भवन्ति ! एवं स्थिते कार्यस्य सदातनभवनाऽऽपत्तिर्भवेत् , वस्तुतस्त्वलीक वस्तु कस्यचित् कार्यस्य जनकं न भवत्येव, यतस्तस्मिन् कार्यजनकत्वं (अर्थक्रियाकारित्वं) नास्त्येव सद्वस्तुन्येव कार्यकारित्वं स्यात् ।
(५) स्वभाववर्णना न-स्वभाववर्णनतः-कथनतः कार्य न भवत्येव, स्वभाव इत्युक्ते धर्मो वाच्यः स्यात्तदा त्विष्टापत्तिरेव, यतः कारणतारूपधर्मतः कार्य भवत्येवैवं पश्चानां विकल्पानामर्थो न घटते एव, यतः प्रत्येक कार्य नियतावधिमदेव भवति, तस्मादकस्मान्मोक्षस्य भवन-उत्पतिरिति कथनमन्मत्त प्रलापप्रार्य बेयमिति ॥ ८ ॥
॥२८६।।
Jain Education Internation
Far Private & Personal use only
www.jainelibrary.org