SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ सारः टीका:-कार्यस्याऽकस्माद् भवनमित्युक्ते कोऽर्थः १ अवधेनियतत्वतः, पश्च विकल्पाः प्रस्तूयन्तेऽथ अध्यात्म-19] तावत् , (१) हेतुनिषेधो न-यदि हेत्वभाव एव कार्य स्यात्तदा सर्वदा कार्य स्यादेव, एवन्तु न भवति, कदाचिदेव कार्य भवति, (२) भूतिनिषेधो न-अकस्माद्मवनस्यार्थो यदि हेतुजन्यकार्यभवनाभावो भवे तदा कदाचिदपि कार्य न भाव्यमेव, एषा वार्ताऽप्युभयमतसम्मता नास्ति, यतः कार्य कदाचित्तु भवत्येव ॥२८६॥ (३) स्वविधि नै अकस्माद् भवनमर्थाद्हेतुभिन्नात् कार्याद् भवनं-कार्यात् कार्यस्य भवनमिति स्वीकारे कार्यात्पूर्व कार्यस्थित्यापत्तिः स्यात् , एतत्तु कथं भवेत् १ कार्योत्पत्तेः पूर्व कथं कार्य तिष्ठेत् ? (४) अनुपाख्यविधिर्न=अकस्माद् भवनमर्थाद् हेतुमिन्नाद् भवनं अनुपाख्यादलीकाद्भवनं, अली. कपदार्थास्तु सदा वर्तन्ते, तस्मात् प्रागेव तानि कार्याणि कि न भवन्ति ! एवं स्थिते कार्यस्य सदातनभवनाऽऽपत्तिर्भवेत् , वस्तुतस्त्वलीक वस्तु कस्यचित् कार्यस्य जनकं न भवत्येव, यतस्तस्मिन् कार्यजनकत्वं (अर्थक्रियाकारित्वं) नास्त्येव सद्वस्तुन्येव कार्यकारित्वं स्यात् । (५) स्वभाववर्णना न-स्वभाववर्णनतः-कथनतः कार्य न भवत्येव, स्वभाव इत्युक्ते धर्मो वाच्यः स्यात्तदा त्विष्टापत्तिरेव, यतः कारणतारूपधर्मतः कार्य भवत्येवैवं पश्चानां विकल्पानामर्थो न घटते एव, यतः प्रत्येक कार्य नियतावधिमदेव भवति, तस्मादकस्मान्मोक्षस्य भवन-उत्पतिरिति कथनमन्मत्त प्रलापप्रार्य बेयमिति ॥ ८ ॥ ॥२८६।। Jain Education Internation Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy