SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ अध्यात्म ॥२८५॥ टीकाः केचिन्माण्डलिकमताऽनुयायिनः, मोक्षरूपकार्य तु मन्यन्ते, मोक्षस्योपायं न मन्यन्ते, एते लोका अपि नास्तिकसदृशा एव, मोक्षाऽऽत्मक कार्य स्वीकार्य च तस्योयायस्तु न स्वीकार्य इत्येषा कीरशी तेषां मोहकृतकदर्थना ! एषां लोकानामेतादृशं मन्तव्यमस्ति यदुपायं विनैव मोक्षः प्राप्यते, नियतित एव मोक्षःसाध्योऽस्ति, यदि नियतिबलीयसी न भवेत्तदा मोक्षोपायशतेनाऽपि किमपि न सिद्धयतीति ॥ ७८॥ -नियतावधी समाप्तेऽकस्मादेव मोक्ष इति मतस्य स्वण्डनम्'अकस्मादेव भवतीत्यलीकं नियतावधेः । कादाचिरकस्य दृष्टवाद , वभाषे ताकिकोऽप्यदः ॥ ७९ ॥ __टीकाः-एतन्मताऽनुयायिनामेतत् कथनमस्ति यत् 'जीवस्य मोक्षगमनाय योऽवधि नियतोऽस्ति तदवधौ समाप्तेऽकस्मादेव जीवस्य मोक्षो भवतीति-अथ माण्डलिकमतखण्डनम् एतत् पूर्वोक्तं सर्व सर्वथाऽसत्यमस्ति, यतः 'यत्कार्यस्यावधिनियतोऽस्ति, तत्कार्य सर्व कादाचिस्कं भवति, यतकायंकादाचित्कं (कदाचिद् भवत) भवति, तत सदाकालं सहेतुकं (हेतुजन्यं) मवति, एषा वार्ता साफिकेगोदयनाचार्येणाऽपि कुसुमाञ्जलिग्रन्थे कथिताऽस्ति तथाहि-॥ ७९ ॥ 'हेतुभूतिनिषेधो न स्वानुपाख्याविधिन च । स्वभाववर्णना नैव-मवधेनियतत्वतः ॥ ८० ॥ | ॥२८५॥ Jain Education Interation For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy