________________
बच्यात्म
॥२८७॥x
-सर्वव्यापकमोक्षस्याऽभावो यतः संसारोऽपि दृश्यते'न च सार्वत्रिको मोक्षः, संसारस्यापि दर्शनात् ।
न चेदानीं न तद् व्यक्ति-wञ्जको हेतुरेव यत् ।।८॥ टीका:-किन यदि मोमोऽस्मादमावी स्यात्तदा सर्वत्र सर्वदा सर्वस्य मोझो भतकाले मचातो मवेदपितु नास्त्येवं यतः संसारिजीवानामपि संसारो दृश्यते एव, ननु वर्तमानकाले मोक्षमावस्य व्यक्तिस्तु नास्त्येवेति चेन, अस्तु तावदत्र मोक्षभावो नाऽमिन्यज्यते परन्तु मोक्षस्य रत्नत्रयीरूपो हेतु रभिव्यजको विद्यत एवेति ।।८१॥
-मोक्षोपायो रत्नत्रयीरूप एव सुनिणींत एव'मोक्षोपायोऽस्तु किन्त्वस्य, निश्चयो नेति चेन्मतम् ।
तन्न, रत्नत्रयस्यैव, तथाभावविनिश्चयात् ।। ८२ ॥ टीका:-ननु प्रत्येकदर्शनं, मोक्षस्य विविधानुपायान् दर्शयति, तस्मान्मोक्षस्योपायो जगति विद्या मानोऽस्ति, तथापि को मोचस्योपायः सत्य इति निश्चयोऽद्य यावन्न जातोऽस्तीति मतं चेन, सम्यग्दर्शनझानचारित्ररूपा रत्नत्रय्येव मोक्षस्योपायोऽस्ति, यत आप्तपुरुपपुङ्गवैमोक्षस्योपायत्वेन रत्नत्र स्यैव विनिश्चयो निर्दिष्टो वर्तते ॥ ८२ ॥
| ॥२८७॥
Jain Education Intemalt
For Private & Personal Use Only
www.jainelibrary.org