Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 546
________________ अध्यात्म सार: लिङ्गे सत्येव मोक्षो भवत्येव, रत्नत्रयरूपमावलिङ्गाभावे मोक्षो न भवत्येव, अत्र ग्रन्थकारा मनम्विनः प्रति निवेदयति सस्नेहं भो भ्रातः कदाग्रहं विमुच्य, एषा सत्यवस्तुस्थिति वनीया, भवता मनस्विनाप्रशस्तमनःशालिनेति ॥१८८॥ -शुद्धाशुद्धनयाभ्यामबद्धमुक्तौ षडमुक्ताविति स्थिति:'श्रशुद्धनयतो ह्यात्मा, बद्धो मुक्त इति स्थितिः । न शुद्धनयतस्त्वेष, बध्यते नापि मुच्यते ॥१८॥ टी. अशुद्धनिश्चयनयतो ह्यात्मा, शुभाशुभमाव वध्यते, च शुद्धभावै मुच्यते, शुद्धनिश्चयनयतस्तु केनचिदप्यात्मा, न बध्यतेऽत एव न मुच्यते अत्राऽत्मनो मोक्षतच्चतो भेदविचारः पूर्णो जातः, तेन सहाऽऽन्मनोऽजीवाद्यष्टतवेभ्यो भेदनिरूपणं पूर्ण सञ्जातमिति ॥१८९॥ -आत्मतत्वविनिश्चयमेच कुर्याद्विचक्षणः'अन्वयव्यतिरेकाभ्यामात्मतत्त्वविनिश्चयम् नवभ्योऽपि हि तत्त्वेभ्यः, कुर्यादेवं विचक्षणः ॥११०॥ टी. एवं रीत्या शुद्धनिश्चयनयतोऽजीवान्यजीवादितत्वेभ्यो विवक्षिताऽऽत्मनो व्यतिरेको भेदो विचारणीयो, व्यवहारनयादितश्चात्मनोऽन्वयोऽभेदः परामर्शनीयो विचक्षणेन पुरुषेणेति ॥१६॥ For Private & Personal use only ५१०॥ Jain Education Interati |www.jainelibrary.org

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616