Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 560
________________ अध्यात्म ॥५२४॥ सम्पूर्ण त्ववभासते कृतधियां कृत्स्ना विवक्षा क्रमात् , तां लोकोत्तरभङ्गपद्धतिमयीं स्यावादमुद्रां स्तुमः ॥११॥ ___टी० यत्र-यम्यां म्याद्वादमुद्रायां अनर्पित (असाझाद्) भावविशिष्टं वस्तु 'गुणतामादधाति' गौणभावं विभनि, तु-परन्तु अर्पित-अर्पितभाव (साक्षाद्) विशिष्टं वस्तु मुख्यं समुच्यते परन्तु तात्पर्यावलबनाभावपूर्वको घटादिपदार्थविषयको बोधः म्फुटं लोकिकः कथ्यते यत्र तात्पर्यस्याऽवलम्बनं क्रियते तत्र कृतधियां-व्युत्पन्नानां सकलविवक्षाणां क्रमतो यः पदार्थबोधो जातः सम्पूर्णतयाऽवभासते, तादृशी तां लोकोतरभङ्गानां पद्धतिमयीं--प्रणालिकामयीं स्याद्वादमुद्रां स्तुमः स्तुतिविषयां कुर्मः, अनन्तपर्यायाऽऽत्मकं वस्त्वेवंभृततात्पर्यमवलम्ब्य घटत्वधर्म मुख्यं कुर्वन , घटस्य चाऽन्यधर्मान् गोणीकृत्य सम्यग्दृष्टिगन्मा, घटस्य घटत्वधर्मस्य मुख्यतया विवश्शां करोति, तस्मात् सम्यगृहप्टे र्जायमानो घटबोधः सम्पूर्णो भवति, एप बोधः म्याद्वादपद्धत्या जायने ततो ग्रन्थकारः श्रीमान स्याद्वादमुद्रायाः स्तुति विदधानानि ॥११॥ ___-तं जैनागममाकलयग न वयं गाक्षेपभाजः क्वचित्'यात्मीयाऽनुभवाऽऽश्रयार्थविषयोऽप्युच्चैर्यदीयक्रमो, ग्लेच्छानामिव संस्कृतं तनुधियामाश्चर्यमोहावहः । ॥५२४॥ Jain Education Intematic For Private & Personal use only Vaiww.jainelibrary.org

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616