Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 567
________________ अध्यात्मसारा ॥५३॥ __ -एकाग्रस्य चित्तस्य लक्षणम्-- 'श्रद्वेषादिगुणवतां, नित्यं खेदादिदोषपरिहारात् । सदृशप्रत्ययसङ्गत-मेकाग्रं चित्तमाम्नातम् ॥७॥ टी. 'अद्वैपादिगुणवता' मोक्षततसाधनदर्शकादीन प्रति रुचिभावोऽद्वेषः, तदादिरूपामयादिगुणवता महात्मना, खेदः जिनेन्द्रप्रणीतसक्रियाकरणे खिन्नता-परिश्रमस्तदादिदोपाणां परिहारात , 'सदृशप्रत्ययमङ्गल' एकसदृशशुमालम्बनरूपविषयसङ्गमवदे काग्रं चित्तमाम्नातं--आम्नायविषयीभूतमिति ॥७॥ ___-निरुडस्य चित्तस्य लक्षणम्उपरतविकल्पवृत्तिक-मवग्रहादिक्रमच्युतं शुद्धम् । 'श्रात्माराममुनीनां, भवति निरुद्धं सदा चेतः ॥८॥ टी० (१) उपरता:--विरता आर्तरौद्राऽऽत्मकविकल्परूपा वृत्तयो यस्मिस्तत्-चेतः 'उपरत विकल्पवृत्तिकम् ' (२) 'अवग्रहादिक्रमच्युतम्' अवग्रहेहादिक्रमतो रहितमर्थाद् धारणादिसम्बन्धि, (३) 'शुद्धम'-शुद्धता-मध्यस्थतासहितम् (४) 'सदाऽऽत्माराममुनीना' निरन्तरमात्मनिष्ठस्थिरतावा. मनीनां चेतो निरुद्धमुच्यते ॥८॥ EE५३२॥ Jain Education h al Far Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616