Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 601
________________ अध्यात्मसार 1.५६५॥ पक्वं कुवन्ति बादं गुणहरणमति-प्रज्वलदोषदृष्टि ज्वालामालाकराले खलजनवचन-ज्वालजिवे निवेश्य ॥१२|| टी. 'कवीन्द्राः कुम्भकारा निपुणनयमृदा श्लोककुम्भं निष्पाद्य' कवीन्द्ररूपकुम्भकारा नैपुण्यपुण्यनयरूपमृत्तिकया, श्लोकरूपकुम्भं निष्पन्नं कृत्वा, 'मपरीक्षाऽभामा परिचयातम्मिन किमपि दाढ्य चागेप्य' =मता गुणदोषविवेकपरीक्षारूपमूर्य तेजसा मुटुसम्बन्धान तम्मिन श्लोककुम्भे सूर्यतेजःपरिचयरूपं किमपि- अपूर्व दृढत्वं रचयित्वा, गुणहरण मनिप्रज्वलद्दोपदृष्टिनालामालाभिः कराले-गुणापहार (स्थगन) प्रकृतिकमतिद्वारा, प्रकर्षेण ज्वलद्दोषग्राहिदृष्टिरूपज्यालामालाभिः कराले-भयंकरे खलजनवचनज्वालजिवे पाकस्थानेऽग्नी निवेश्य श्लोककुम्भं पक्वं कुर्वन्ति, कवीन्द्रकुम्भकाराः, एवं दुर्जना अपि कि नोपकुर्वन्ति ? व्यङ्ग्योक्तिरिति इति ।।१२।। -इक्षुद्राक्षारसौघरूपं कविवचनं मादकं पिबन्ति सन्त: इचुदाक्षारसौघः कविजनवचनं, दुर्जनास्याग्नियन्त्रात् । नानार्थद्रव्ययोगात् समुपचितगुणो मद्यतां याति सद्यः । in Eduany For Private & Personal use only T ww.jainelibrary.org

Loading...

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616