Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 603
________________ का सारः ॥५६७॥ (टी०) अस्माकमेष प्रबन्धो नव्यःसन्नपि 'अनणुगुणभूता=निःसख्यपरमगुणशालिना 'सज्जननाना प्रभावात् ' सतां शक्तिमहिम्नां विख्यानःस्यात्' प्रसिद्धो भवेत् 'हि सन्तः' यतःकारणात् सज्जनाः, 'हितकरणविधी न नः प्रार्थनीयाः किम' परोपकरणकरणेऽम्माकं प्रार्थनाविषयाः किं न ? अर्थादवश्यमेव सन्तः प्रार्थनीयाः वा-अथवा यथा (विना प्रार्थना) रविरुचयः सूर्यकिरणा 'अम्भोरूहाणां' कमलानामुल्लासे-विकासने स्वतस्ते निष्णाता:-समर्थाः, तथा ते-सन्ती गुणाना-पग्गुणानां प्रसारणे स्वतः-निसर्गतो निष्णाता:-नैपुण्यशालिनोऽतः, प्रार्थना (दीनताख्या) अनावश्यकी कथं न ! 'अपेक्षजीया न खलु पररुचिः क्वाऽपि तेषां स्वभावः, परहितकरणयोग्ये क्वापि-कस्मिश्चित पुरुषे परेषा । रुचिः खलु-निश्चयतोऽपेक्षाविषयीभूता नेति तेषां-सज्जनानां स्वभावः-प्रकृतिः, 'प्रकृतिविकृतिर्जायते नोत्तमाना. मित्यप्यत्र स्मरणीयमिति ॥१४।।। भ्राजन्ते ते मुनीन्द्रा नयविजयबुधाः सज्जनवातधुर्या: 'यत्कीर्तिस्फूर्तिगानावहितसुरवधू-वृन्दकोलाहलेन, प्रक्षुब्धस्वर्गसिन्धोः पतितजलभरैः क्षालितः शैत्यमेति । अश्रान्तभ्रान्तकान्तग्रहगणकिरण-स्तापवान् स्वर्णशैलो, भ्राजन्ते ते मुनीन्द्रा नयविजयबुधाः सज्जनत्रातधुर्याः ॥१५॥ १५६७॥ in Education Intematon For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616