Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्मसार:
11५६६॥
सन्तः पीत्वा यदुव्र्दधति हृदि मुदं, घूर्णचन्त्यक्षियुग्मम् ,
स्वैरं हर्षप्रकर्षादपि च विदधते, नृत्यगानप्रबन्धान ॥१३॥ (टी०) 'इक्षुद्राक्षारसौघः कविजनवचनं दुर्जनास्याग्नियन्त्रात्' कविजनवचनरूप इक्षुद्राक्षारससमदायः, दुर्जनमुखरूपाग्नियन्त्रत उष्णतगे भूत्वा, 'नानार्थद्रव्ययोगात् समुपचितगुणो मद्यतां याति सद्यः' भिन्नभिन्नार्थकद्रव्याणां योगतः संवृद्धगुणो मद्यतां याति अर्थादिक्षुद्राक्षारमोघो विधिक्रमतो मद्यो भवति, 'सन्तःपीत्वा यदुरचैर्दधति हृदि मुदं पूर्णयन्त्यक्षियुग्मम्' यद्विशिष्टकोटिक मद्यं पीत्वा । हृदयमध्ये मुदमानन्दं सन्तो दधति-धारयन्ति, 'स्वैरं हर्षप्रकर्षादपि च विदधते नृत्यगानप्रबन्धान'-च-किंच, स्वेच्छापूर्व कमुत्कृष्टहर्षवशात् , नृत्यप्रबन्धान गानप्रबन्धाँच कुर्वते ॥१३॥ 'नव्योऽस्माकं प्रबन्धोऽप्यनणुगुणभृतां सतां प्रभावाविख्यातःस्यात्
नव्योऽस्माकं प्रबन्धोऽप्यनणुगुणभृतां सज्जनाना प्रभावात् । विख्यातःस्याद्धि सन्तो हितकरणविधौ प्रार्थनीया न किं नः । निष्णाता वा स्वतस्ते रविरुचय इवाम्भोरुहाणां गुणानां उल्लासेऽपेक्षणीया न खलु पररुचिः, क्वापि-तेषां स्वभावः॥१४॥
॥५६॥
Jain Education Intemato
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616