Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्म-11
मार:
11५६४॥
ज्ञात्वा सर्वोपभोग्यं प्रसमरमथ तत्-कीर्तिपीयूषपूरम्,
नित्यं रक्षापिधानानियतमनितरां मोदते च स्मितेन ॥११॥ टी० 'काव्यं दृष्ट्वा कवीना हतममृतमिति स्वःसदापानशकी' यदा सज्जनः कवीनां काव्यं पश्यति तदेवं प्रतिभासते यदहो कविभिस्तु वःसदा-देवानाममृतमपहतं ! अथातः परं सुधाभुजः किं पास्यन्ति ? तादृशापानविषयकशङ्काकार्ग सज्जनो भवति तदानीं 'खेदं धत्ते तु मूर्ना मृदुतरहृदयः सज्जनोऽव्याधुतेन, कोमलतरहदयः सज्जनः स्तब्धमस्तकः सन ग्लानिं दधाति, पश्चात्
ज्ञात्वा सर्वोपभोग्यं प्रसमग्मथ नत्कीर्तिपीयूषपू' अथ सज्जनो यदा जानाति यत् कान्यकीर्तिरूपसुधाया वहमानपूरमात्रं न कविमात्रापभोग्यमपि तु देवादीनां सर्वेषामुपभोग्यमम्ति विशालविकासिप्रकृतिकमस्ति 'नित्यं रक्षापिधानाऽनियन' अर्थात् तन्कीर्तिपीयूषपूरोपरि न कस्यचिनियतस्वामित्वमस्ति, रक्षाय पिधान नियतं नास्ति, एतदमृतं मर्वथा मर्वव्यापि बन्धननिमुक्तमत एव 'अतितरां मोदते च स्मितेन तदा स सज्जनः स्मितेन हसदास्ये नाऽत्यन्तमानन्दितो भवतीति ॥११॥
-निपुणनयेन कवीन्द्रकृतश्लोकाः सत्परीक्षिता दीप्यन्ते'निष्पाद्य श्लोककुम्भं निपुणनयमृदा, कुम्भकाराः कवीन्दाः । दाढ्यं चारोप्य तस्मिन् किमपि परिचयात् , सत्परीक्षाऽर्कभासाम् ॥
॥५६४॥
Jain Education Internation
For Private & Personal use only
w.jainelibrary.org.

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616