Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 598
________________ अध्यात्म सार: -॥५६॥ Jain Education Internati 'पाथोदः पद्यबन्धै र्विपुलरसभरं वर्षति ग्रन्थकर्त्ता, प्रेम्णां पूरैस्तु चेतः सर इह सुहृदां प्लाव्यते वेगवद्भि त्रुट्यन्ति स्वान्तबन्धाः पुनरसमगुणदेषिणां दुर्जनानाम् । चित्रं भावज्ञनेत्रात् प्रणयरसवशात् निःसरत्यश्रुनीरम् ॥१॥ टी० ' ग्रन्थकर्त्ता पाथोदः पद्यबन्धे विपुलरसभरं वर्पति' - प्रन्थकचैव सुकविमेषः पद्यबन्धैः- श्लोकात्मकरचनाविशेषैः, विपुलरसानां जलानामिव भरं समूहं वर्षति वृष्टिं करोति यदेह सुहृदां = सम्यक्चेतसां सतां मनःसरस्तु वेगवद्भिः-वेगपूर्वकं प्रेम्णां पूरैः वात्सल्यजलपूरैः प्लाव्यते-उच्छलत् क्रियते, तदैवेह चित्रमा यद्भवति तन्निशम्यतां, 'पुनरसमगुणद्वेषिणां दुर्जनानां स्वान्तबन्धास् त्रुट्यन्ति' = निरुपम गुण द्विषतां दुष्टजनानां हृदयस्य बन्धनानि भवन्ति भवन्ति परन्तु 'प्रणयरसवशाद् भावज्ञनेत्रादश्रनीरं निःसरति ' = काव्यस्योपरि विशिष्टप्रेमरसाधीनत्वेन काव्यान्तर्गतभावस्य ज्ञातवतां नयनत आनन्दाश्रनीरं निःसरतीति चित्रमिदं कुत्र बन्धास्त्रुटिताः कुतो नीरंनिःसृतमिति ॥९॥ - सत्कविर्लब्धयशः सञ्चयः सहृदये वण्यते'उद्दाम ग्रन्थभावप्रथनभव यशः सञ्चयः सत्कवीनाम् क्षीराब्धिर्मध्यते यः सहृदयविबुधैः मेरुणा वर्णनेन । For Private & Personal Use Only ॥५६२५।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616