Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 597
________________ अमात्मसार: -सकलगुणनिधीन सज्जनान् नमाम:स्नाता सिद्धान्तकुगडे विधुकरविशदाध्यात्मपानीयपूरे तापं संसारदुःखं कलिकलुषमलं लोभतृष्णां च हित्वा ॥ जाता ये शुद्ररूपा शमदमशुचिता-चन्दनाऽऽलिप्तगात्राः शीलाऽलङ्कारमारा: मकलगुणनिधीन, सज्जनांस्तान्नमामः ||८|| टी. ये 'विधुकरविशदाऽध्यात्मपानीयपूरे सिद्धान्तकुण्डे स्नात्वा' चन्द्रकिरणनिर्मलोऽध्यात्म नामकजलसमूहो यत्र तादृशे जिनागमनामक कुण्डे म्नानं कृत्वा-सम्यगधीत्य-सम्यग्ज्ञानी भृत्वा, 'ता संसारदुःखं कलिकलुषमलं लोभतृष्णां च हित्वा' संसारस्य दुःखं तापकत्वात्तापं मंमारदःखरूपं ताप कलिकलुषरूपमलं, लोभरूपतृष्णां च हित्वा-त्यक्त्वा, ये शुद्ध रूपं येषां ते-शुद्धस्वरूपा जाताः, ततः 'शमदमशुचिताऽऽलितगात्रा'शान्ततादान्ततापवित्रतारूपचन्दनेनाऽऽसमन्तालिप्तं गात्रं-भावशरीरं येषां ते शमदमशुचिताचन्दनालिप्तगात्राः, ततः शीलाऽलङ्कारमारा:-शीलरूपपरमभूषणप्रधाताः जाताः, तान् सकलगुणनिधीन सर्वगुणविशेषतानिधानान सज्जनशिगेमणीन नमामः-नमस्कारं कुर्महे वमिति ॥८॥ -काव्यमेघवर्षणतः सुहृदां मनःसरः प्रेमपूरैः प्लाव्यते an Education Internal For Private & Personal use only

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616