SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार 1.५६५॥ पक्वं कुवन्ति बादं गुणहरणमति-प्रज्वलदोषदृष्टि ज्वालामालाकराले खलजनवचन-ज्वालजिवे निवेश्य ॥१२|| टी. 'कवीन्द्राः कुम्भकारा निपुणनयमृदा श्लोककुम्भं निष्पाद्य' कवीन्द्ररूपकुम्भकारा नैपुण्यपुण्यनयरूपमृत्तिकया, श्लोकरूपकुम्भं निष्पन्नं कृत्वा, 'मपरीक्षाऽभामा परिचयातम्मिन किमपि दाढ्य चागेप्य' =मता गुणदोषविवेकपरीक्षारूपमूर्य तेजसा मुटुसम्बन्धान तम्मिन श्लोककुम्भे सूर्यतेजःपरिचयरूपं किमपि- अपूर्व दृढत्वं रचयित्वा, गुणहरण मनिप्रज्वलद्दोपदृष्टिनालामालाभिः कराले-गुणापहार (स्थगन) प्रकृतिकमतिद्वारा, प्रकर्षेण ज्वलद्दोषग्राहिदृष्टिरूपज्यालामालाभिः कराले-भयंकरे खलजनवचनज्वालजिवे पाकस्थानेऽग्नी निवेश्य श्लोककुम्भं पक्वं कुर्वन्ति, कवीन्द्रकुम्भकाराः, एवं दुर्जना अपि कि नोपकुर्वन्ति ? व्यङ्ग्योक्तिरिति इति ।।१२।। -इक्षुद्राक्षारसौघरूपं कविवचनं मादकं पिबन्ति सन्त: इचुदाक्षारसौघः कविजनवचनं, दुर्जनास्याग्नियन्त्रात् । नानार्थद्रव्ययोगात् समुपचितगुणो मद्यतां याति सद्यः । in Eduany For Private & Personal use only T ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy