Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्म
सार:
B५३३॥
'विषयकषायनिवृत्त, योगेषु च सञ्चरिष्णु विविधेषु ।
गृहखेलबालोपममपि चलमिष्टं मनोऽभ्यासे ॥११॥ टी० (१) विषयतः कषायतश्च निवृत्त-विरतं मनः, (२) मोक्षस्योपायभूतसम्यग्दर्शनज्ञान चारित्रादिरूपेषु योगेषु विविधेषु सञ्चरणशीलं मनः, (३) गृहे खेलतो वालम्योपमा-सादृश्यं यम्य तत् गृहखेलद् बालोपमादन्तमुखं भवन्मनः, एतादृशं चित्तं चलमप्यभ्यासकालीन योगसाधनार्थ योगिनाम पीष्टमिच्छाविषयीभृतं भवतीति ॥११॥
-अभ्यासदशायां यातायातं मनोऽदृष्टम्'वचनानुष्ठानगतं यातायातं च साति-चारमपि ।
चेतोऽभ्यासदशायां गजाऽङकुशन्यायतोऽदुष्टम् ॥१२॥ टी० वचननामकतृतीयाऽनुष्ठानगतं ततश्च 'यातायातं-पुनः पुनर्वहिर्गत्वाऽन्तरागच्छन् , 'साति चारमपि अतिचारसहितमपि चेतोऽभ्यासदशायां 'गजाऽकुशन्यायतो' यथोन्मार्गस्थो गजोंकुशेन स्वस्थान मागच्छति, विक्षिप्तं चित्तमदुष्ट-दोषरहितमिष्टमिति ।।१२।।
-अथ प्रलोभ्य यायै निगृहणीयात्तथा चेत:
॥३३॥
Jain Education Internation
For Private & Personal use only
Twww.jainelibrary.org

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616