Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्म
मार:
॥५४॥
'ज्ञानविचाराभिमुखं यथा यथा भवति किमपि सानन्दम् ।
अर्थः प्रलोभ्य बाहयै-रनुगृहणीयात्तथा चेतः ॥१३॥ टी• यथा यथा ज्ञानपूर्वकविचारस्य-दिव्यविचारस्याऽभिमुखं सत् सानन्दं किमपि भवति, तथा तथाऽसदाऽऽलम्बनतो दूरीकरणार्थ 'वायरथैः प्रलोभ्य' बाह्यसुन्दरसदालम्बनानि प्रति प्रलोभ्य चेतोऽनुगृह्णीयात्'-चेतोनिग्रहरूपोऽनुग्रहः कर्त्तव्यः । चेतसोऽसत् पात्राणि परिवर्त्य चेतोविषयरूपसत्पात्ररूपोवीकरणं विधातव्यमिति ॥१३॥
सदाऽऽलम्बनविशेषाः कथ्यन्ते'अभिरूपजिनप्रतिमां, विशिष्टपदवाक्यवर्णरचनां च ।
पुरुषविशेषादिकमप्यत एवाऽऽलम्बनं त्रुवते ॥१॥ टी० बाह्यशुभार्थरूपालम्बनेषु चित्तं नीत्वा चेतस ऊर्वीकरणरूपो निग्रहः कत्त युज्यते, अत एव
सदाऽऽलम्बनानि-(१) अभिरूपजिनप्रतिमा मनःप्रसन्नताहेतुरूपचारुतमाऽनिमेषदर्शनीयजिनप्रतिमा, (२) विशिष्टपदवाक्यवर्णरचना='जयनि जगद्गुरुजिनः' इत्यादिवद् विशिष्टस्य पदस्य वाक्यस्य च रचनाम् ।
(३) पुरुषविशेषादिकं-पुरुषविशेषरूपान्-गणधरादीन् भगवतः आदिपदेन- जैनशासनदानजैनजनतासमाधिबोधिदानसमर्थान् पुरुषविशेषान् , आलम्बनं ब्रुवते ॥१४॥
LXI||५३१॥
Jain Education Intematic
For Private
Personal use only
www.jainelibrary.org

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616