Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्म सार:
॥५४३॥
'अल्पाऽपि यांत्र यतना, निर्दम्भा सा शुभानुबन्धकरी। ___ अज्ञानविषव्ययकद्, विवेचनं चाऽऽत्मभावानाम् ॥३०॥
टी. 'याऽत्राऽल्पाऽपि यतना' इच्छायोगेऽस्मिन्नल्पाऽपि (अनल्पायास्तु का वात्यपि शब्दार्थः) या यतना-रत्नत्रयीविषयकप्रयत्नविशेषामिकाऽथवा जीवदयापालनामिका 'निर्दभा'मायात्मकशन्यशुन्या, तदा मा यतना, शुभानुबन्धकरी अवश्यमेव पुण्याऽनुबन्धकरी भवति, च:--किश्चाऽस्मिनिच्छायोगे, 'आत्मभावाना अज्ञानविषव्ययकृद्विवेचनं' चैतन्यादिरूपशुभशुद्धपरिणामानां तथा तद्विपरीताशुद्धाशुमभावरूप विभावानां रक्षणीयाऽरक्षणीयादिरूपविभागविवेकरूपं विवेचनं भवति अथवा, आत्मनिष्ठात्मी य भावानां प्रसादतः आत्माऽज्ञानरूपाज्ञानात्मकभावविषस्य व्ययरूपविनाशकारिविवेकदीपको दीप्यते इच्छायोगेऽस्मिन् यतना [बहुदोषवस्तुवर्जनाऽल्पदोषग्रहणरूपा) द्वारा पुण्यानुबन्धिपुण्यरूपं चाऽऽत्म य भावविवेकद्वाराऽज्ञानरूपविषक्षयरूपं फलं प्राप्यत इति ॥३०॥
___-परमाऽऽलम्बनभूतो दर्शनपक्षोऽयमस्माकम'सिद्धान्ततदङ्गानां, शास्त्राणामस्तु परिचयः शक्त्या । परमालम्बनभूतो, दर्शनपक्षोऽयमस्माकम् ॥३१॥
2||५४३॥
in Eduan
For Private & Personal use only
Alow.jainelibrary.org

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616