Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 582
________________ अध्यात्म सार: ॥५४६॥ ऽनुष्ठानस्य पक्षे स्थातव्यम् , शक्याऽऽरम्भः, शुद्धपक्ष इति द्वयमिह-इच्छायोगे शुभाऽनुवन्धः पुण्याऽनुबन्धकारी शक्यारम्भः शुद्धपक्षश्व, 'अहितो विपर्ययः पुनः'किश्च शक्यारम्मशुद्धपक्षोभयतो विपर्यय:अशक्यारम्भोऽशुद्धपक्षश्चेत्युभयरूपो विपर्ययः, अहितो-अहितकारी भवतीत्येवमनुभवेन सह सङ्गति मान् पन्थाः-मार्गः इति ॥३४॥ __-बाह्यक्रियया चरणाऽभिमानिनो ज्ञानिनोऽपि न ते'ये त्वनुभवाऽनिश्चितमार्गाश्चारित्रपरिणतिभ्रष्टाः, बाह्यक्रियया चरणाऽभिमानिनो ज्ञानिनोऽपि न ते ॥३॥ टी. तुः--किश्च स्वकीयाऽनुभवेनाऽनिश्चितोऽध्यात्ममार्गो येषां ते--स्वकीयानुभवानिश्चितमार्गाः, अत एव चारित्रविषयकपरिणतिरूपपरिणामेन भ्रष्टाः, ये स्युस्ते, 'बाह्यक्रियया' बहिराचरणेन, 'चरणाऽभिमानिनः' =म्बं संयमित्वेन मन्यमानाः, वस्तुतः संयमिनो न सन्ति यनः सम्यग् ज्ञाने दम्भो न युज्यतेऽर्थाचरण विषयको मिथ्याऽभिमानो न घटते (भावचारित्रपरिणतिभ्रष्टाः मन्तो बाह्यक्रियावेषमात्रेण चारित्राभिमानिनः सम्यगश्रद्धाभ्रष्टाः सम्यगवानभ्रष्टाः कथं न ?) ॥३५।। --बाह्याचारमात्रं सतां न प्रमाणम् ॥५४॥ Jain Education Intemalla Far Private & Personal use only | www.jainelibrary.org

Loading...

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616