Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 593
________________ अध्यात्ममाग ॥५५७॥ -दृष्टा व्यवस्थाः सताम् - उत्तानार्थगिरां स्वतोऽप्यवगमात् , निःमारतां मेनिरे, गम्भीरार्थसमर्थने बत खलाः, काठिन्यदोषं ददुः । तत्को नाम गुणोऽस्तु कश्च सुकविः, किं काव्यमित्यादिकां, स्थित्युच्छेदमति हरन्ति नियतां, दृष्टा व्यवस्थाः सताम् ॥४॥ टी० खलाः-दुर्जना, उत्तानार्थगि =मग्लार्थानां वाणीनां 'स्वतोऽप्यवगमात्'=निरपेक्षतया स्व. स्यापि ज्ञप्तिसम्भवात 'निःसारतां मेनिरे' काव्यगतवचयां सारशून्यतां मन्यन्ते स्म, 'गम्भीरार्थसमर्थने' काव्यगतवचमां गूढगम्भीरार्थसमर्थने सति 'बत खलाः काठिन्यदोषं ददुः' खलु दर्जनाः 'इदं काव्यं क्लिष्टं' इति काव्यवचनगतकाठिन्यात्मक दोष प्रकटयन्ति स्म, तत-तस्मात्कारणात 'को नाम गुणोऽस्तु ?' अर्थाज्जगति काव्यजगति गुणाभावः मर्वत्र ?, 'कश्च सुकविः' अर्थाज्जगति सुकवीनामसम्भवः', 'किंकाव्यम्'? कविकर्माभावः सूच्यते ? इत्यादिकां एवं भूतां कविनामकजगतः स्थिते:-अस्तित्वस्योच्छेदरूपप्रलयविषयणी मति नियतां हरन्ति सतां व्यवस्था दृष्टाः' अर्थाद् यदा सतां शुद्धसौजन्यभृताः काव्यगुणसुकवित्वादिव्याख्याप्रभृतिका व्यवस्था वयं पश्यामस्तदाऽमङ्गलमतिस्ततक्षणादेव विनश्यतीति ॥४॥ ॥५५॥ Jain Education Internet For Private & Personal use only www.iainelibrary.oro

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616