Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 590
________________ अध्यात्मसार: ॥५५४|| -अथैकविंशतितमोऽधिकारः सज्जनस्तुतिनामकः -सन्तः सन्तु मयि प्रसन्नमनस:'येषां कैरवकुन्दवृन्दशशभृत्--करिशुभ्रा गुणाः, मालिन्यं व्यपनीय चेतसि नृणां वैशद्यमातन्वते । सन्तः सन्तु मयि प्रसन्नमनसस्ते केऽपि गौणीकृत स्वार्था मुख्यपरोपकारविधयाऽत्युच्छृङखलैः किं खलैः ॥१॥ ___टी० येषां सतां 'कैरवकुन्दवृन्दशशभृत् कपूरशुभ्रा गुणाः'=श्चेतकमलवत् , कुन्दवृन्दवद , चन्द्रवत् , घनसारवद् धवला-निर्मला गुणाः, 'व्यपनीय मालिन्यं नृणां चेतसि वेशद्यमातन्वते' मनोगतलिनता दरीकृत्य नराणां मानसे निर्मलतां कुर्वते 'मुख्यपरोपकारविधया गौणीकृतस्वार्थाः' -मुख्यतया परार्थकरणस्य विधया प्रकारेण, परित्यक्तस्वार्थाः, 'केऽपि ते ये केऽपि सन्तः सन्तो मयि प्रसन्नमनसः सन्तु-भवन्तु, "किमत्युच्छङ्कलैः खलै': अत्यन्तस्वच्छन्दवृत्तिभिदुर्जनैरप्रसन्नैः किम् ? अतिकपटकलाकुशलदुर्जनानां नो न भयं किश्चित् ॥१॥ ॥५५४॥ Jan Education International For Private & Personal use only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616