________________
अध्यात्मसार:
॥५५४||
-अथैकविंशतितमोऽधिकारः सज्जनस्तुतिनामकः
-सन्तः सन्तु मयि प्रसन्नमनस:'येषां कैरवकुन्दवृन्दशशभृत्--करिशुभ्रा गुणाः, मालिन्यं व्यपनीय चेतसि नृणां वैशद्यमातन्वते । सन्तः सन्तु मयि प्रसन्नमनसस्ते केऽपि गौणीकृत
स्वार्था मुख्यपरोपकारविधयाऽत्युच्छृङखलैः किं खलैः ॥१॥ ___टी० येषां सतां 'कैरवकुन्दवृन्दशशभृत् कपूरशुभ्रा गुणाः'=श्चेतकमलवत् , कुन्दवृन्दवद , चन्द्रवत् , घनसारवद् धवला-निर्मला गुणाः, 'व्यपनीय मालिन्यं नृणां चेतसि वेशद्यमातन्वते' मनोगतलिनता दरीकृत्य नराणां मानसे निर्मलतां कुर्वते 'मुख्यपरोपकारविधया गौणीकृतस्वार्थाः' -मुख्यतया परार्थकरणस्य विधया प्रकारेण, परित्यक्तस्वार्थाः, 'केऽपि ते ये केऽपि सन्तः सन्तो मयि प्रसन्नमनसः सन्तु-भवन्तु, "किमत्युच्छङ्कलैः खलै': अत्यन्तस्वच्छन्दवृत्तिभिदुर्जनैरप्रसन्नैः किम् ? अतिकपटकलाकुशलदुर्जनानां नो न भयं किश्चित् ॥१॥
॥५५४॥
Jan Education International
For Private & Personal use only
ww.jainelibrary.org