SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ सार ॥५५३॥ (२८) ग्थेयं वृद्धानुवृत्त्या च'आप्तवृद्धपुरुषमार्गदर्शनानुसारेण प्रवर्तितव्यं 'महाजनो येन गतः स पन्थाः' इत्यभियुक्तोक्तेः (२९) साक्षात्कार्य तत्व आत्मादि तत्वं प्रति स्वसंवेदनकझीकर्त्तव्यं - मानसप्रत्यक्षीकार्यम् (३०) निद्रुपाऽऽनन्दमेदुरै भर्भाव्यम्-चिदेव रूपं यस्य तेन चिद्रूपानन्देन दृढपुष्टैरात्मभिर्भाव्य-भावना विषयीकर्तव्यम् , अथवा चिद्रूपानन्दविषयकपुष्टानुभूतिपरे र्भाव्यम् , अयं प्रकारो ज्ञानवतामनुभववेद्यो हितकारी ॥४१-४२-४३-४४॥४५॥ इत्याचार्यश्रीमद्विजयलब्धिमूरीश्वरपट्टधराचार्यश्रीमद्विजयभुवनतिलकसूरीश्वरपट्टधराचार्यभद्रकरसूरिणाकृताया मध्यात्मसारग्रन्थे भुवनतिलकाख्यागा टीकायामनुभव स्वरूपो विंशतितमोऽधिकारः समाप्तः॥९३३।। ॥५५॥ lain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy