Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 584
________________ अध्यात्म-IA सार: 11५४८॥ -हितकारी ज्ञानवतामनुभववेद्यः प्रकारोऽयम्-अध्यात्मानुभवजन्यनिगूढनवनीतहितशिक्षारूपेण ग्रन्थस्योपसंहारः 'निन्द्यो न कोऽपि लोके, पापिष्ठेष्वपि भवस्थितिश्चिन्त्या । पूज्या गुणगरिमाख्या, धार्यो रागो गुणलवेऽपि ॥३८॥ निश्चित्यागमतत्त्वं, तस्मादुत्सृज्य लोकसंज्ञां च । श्रद्धाविवेकसारं, यतितव्यं योगिना नित्यम् ॥३॥ ग्राहयं हितमपि बालादालापर्न दुर्जनस्य द्वेष्यम् । त्यक्तव्या च पराशा, पाशा इव संगमा ज्ञेयाः ॥४०॥ स्तुत्या स्मयो न कार्यः, कोपोऽपि च निन्दया जनै कृतया। सेव्या धर्माचार्यास्तत्त्वं जिज्ञासनीयं च ॥४॥ शौचं स्थैर्यमदंभो, वैराग्यं चात्मनिग्रहः कार्यः ।। दृश्या भवगतदोषाश्चिन्त्यं देहादिवरूप्यम् ॥४२॥ IA५४८॥ Jain Education Internet For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616