SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-IA सार: 11५४८॥ -हितकारी ज्ञानवतामनुभववेद्यः प्रकारोऽयम्-अध्यात्मानुभवजन्यनिगूढनवनीतहितशिक्षारूपेण ग्रन्थस्योपसंहारः 'निन्द्यो न कोऽपि लोके, पापिष्ठेष्वपि भवस्थितिश्चिन्त्या । पूज्या गुणगरिमाख्या, धार्यो रागो गुणलवेऽपि ॥३८॥ निश्चित्यागमतत्त्वं, तस्मादुत्सृज्य लोकसंज्ञां च । श्रद्धाविवेकसारं, यतितव्यं योगिना नित्यम् ॥३॥ ग्राहयं हितमपि बालादालापर्न दुर्जनस्य द्वेष्यम् । त्यक्तव्या च पराशा, पाशा इव संगमा ज्ञेयाः ॥४०॥ स्तुत्या स्मयो न कार्यः, कोपोऽपि च निन्दया जनै कृतया। सेव्या धर्माचार्यास्तत्त्वं जिज्ञासनीयं च ॥४॥ शौचं स्थैर्यमदंभो, वैराग्यं चात्मनिग्रहः कार्यः ।। दृश्या भवगतदोषाश्चिन्त्यं देहादिवरूप्यम् ॥४२॥ IA५४८॥ Jain Education Internet For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy