SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥५४९॥ भक्ति भगवति धार्या, सेव्यो देशः सदा विविक्तश्च । स्थातव्यं सम्यक्त्वे, विश्वस्यो न प्रमादरिपुः ॥४३॥ ध्येयाऽऽत्मबोधनिष्ठा, सर्वत्रैवागमः पुरस्कार्यः । त्यक्तव्याः कुविकल्पाः, स्थेय वृद्धानुवृत्त्या च ॥४४|| साक्षात्कार्य तत्त्वं, चिद पानन्दमेदुरै र्भाव्यम् ।। हितकारी ज्ञानवता-मनुभववेद्यः प्रकारोऽयम् ॥४५॥ (१) 'लोके न कोऽपि निन्द्यः' जगति वा जगद्वर्तिनि जने कस्यचिदपि निन्दा-परपरीवादो मात्सर्यमिश्रितं पराक्ष परस्य दोषकीर्तनं वा न कर्त्तव्यम् , (२) 'पापिष्वपि भवस्थितिश्चिन्त्या' क्रूरघोरपापकर्मकारकात्मस्वपि तिरस्कारं तिरस्कृत्य 'तेषां तादृशी भवस्थितिरस्तीति मनसि परामर्शः कार्यः, यतः यथा भवस्थिति जीवः कर्म करोति, कर्मकृति प्रति भवस्थिति हेतु भवति (३) 'पूज्या गुणगरिमाढ्याः' गुणानपेक्ष्य गुरुत्वसमृद्धाः पूज्या:-यथाशास्त्रं पूजनीयाः, अत एव कथ्यते 'गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः' (४) धार्यों रागो गुणलवेऽपि'=गुणस्य लवो-लेशो यत्र तत्र गुणलवेऽपि पुरुषे, परमाणुरूपे ॥५४९॥ Jain Education Inter For Private & Personal use only www.iainelibrary.oro
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy