Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 586
________________ अध्यात्म सार: ॥५५॥ परगुणेऽपि वा रागः-प्रेम, धार्य:-मनसि धारणीयः, अतः कथ्यते च 'गुणानुरागाद् गुणप्राप्तिः', तथाऽधिकगुणेषु सुनरी हृदयतो गगो विधातव्य एव, ॥३८॥ (५) 'निश्चित्यागमतत्वं'जिनप्रणीतशास्त्रस्य सारं निर्णीय तस्मानिीताऽऽगमतत्त्वतो 'लोक-. संज्ञा चोत्सृज्य'= गतानुगतिकता त्यक्त्वा 'श्रद्धाविवेकसारं श्रद्धायाश्च विवेकस्य प्रधानतापूर्वक 'योगिनां योगधारकेण-मोशसाधनबानादिरत्नत्रयीसमाराधनपरेण 'नित्यं यतितव्यम्' निरन्तरं योगविषये प्रयत्नः कर्त्तव्यः ॥३९॥ (६) बालादपि हितं ग्राह्यम्' वयोऽपेक्षया बालकादपि यद्यद्धितं-हितकारि-वचनमार्गदर्शनादिकं तत्तद् ग्राड्यं हापर्न द्वेष्यम' मज्जनतारहितस्य दुष्टजनस्यालापैः-गाल्यादिवचनविशेष हेतुभिः 'न द्वेष्यम्' दुर्जनं प्रति द्वेषो न कर्त्तव्यः, (८) 'त्यक्तव्या च पराशा' कल्याण मित्रादिभिन्नाना देह्यादीनां देहादीनां परवस्तूनां सकाशादाशा-प्राप्तिरक्षणादिविषयकाऽऽशा, त्यागयोग्या, योऽनाथोऽस्ति स्वयं, स परान कथं नाथत्वेन रक्षेत । __(8) 'पाशा इच सङ्गमा ब्रेया: पाशा:-बन्धनविशेषा इव अध्यात्मामृतदाविशेषादिसंयोगभिन्नवाहसंयोगविशेषा ज्ञेयाः ॥४०॥ 11५५०॥ Jain Education Internation For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616