Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्म
मारः
॥५४५॥
-इच्छायोगे विधिकथनादिकृत्यरूपशक्यारम्भः, पूर्णक्रियाऽभिलाषश्चेति द्वयमात्मशुहिकरम्
'अध्यात्मभावनोज्ज्वलचेतोवृत्त्योचितं हि नः कृत्यम् ।
पूर्णक्रियाऽभिलाषश्चेति द्वयमात्मशुद्धिकरम् ॥३३|| टी. या विधिकथनादिरूपा प्रवचनभक्तिः कथिताऽस्ति, तत्कृत्यमिच्छायोगिनामस्माकं कृते समु. चितमेव गतः इच्छायोगेऽध्यात्मयोगभावनायोगी भवतश्व ताभ्यां योगाभ्यामुज्ज्वलस्याऽम्मदीय चेतसो वृत्त्या युक्तमिच्छायोगवतामस्माकं कृत्य-विधिकथनादिरूपं कर्त्तव्यमुचितम् , एवमिच्छायोगे यविधिक थनादिकृत्यं शक्यमस्ति, तस्याऽऽरम्भं कुर्मो वयमेतावदपि न परन्तु सामर्थ्ययोगस्य पूर्णा क्रिया याऽ. स्मतकृतेऽद्याऽशक्याऽस्ति तामभिलषामः, यथाशक्याऽरम्भश्वाऽधुनाऽशक्यपूर्णक्रियाऽभिलाषश्चेति द्वयमाऽऽन्मशुद्धिकरमस्त्येवेति ॥३३॥
__ अधुना शक्याऽरम्भश्च शुद्धपक्षश्च शुभानुवन्धः'द्वयमिह शुभाऽनुबन्धः, शक्यारम्भश्च शुद्धपक्षश्च ।
अहितो विपर्ययः पुनरित्यनुभवसङ्गतः पन्थाः ॥३४॥ A५४५॥ टी० यस्याऽनुष्ठानादेः शक्तिरस्ति, तस्य शक्यस्यारम्भः कर्त्तव्यः, यदशक्यं भवेतादृशशुद्धसम्पूर्णा
Jain Education Intemall
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616