________________
अध्यात्म
मारः
॥५४५॥
-इच्छायोगे विधिकथनादिकृत्यरूपशक्यारम्भः, पूर्णक्रियाऽभिलाषश्चेति द्वयमात्मशुहिकरम्
'अध्यात्मभावनोज्ज्वलचेतोवृत्त्योचितं हि नः कृत्यम् ।
पूर्णक्रियाऽभिलाषश्चेति द्वयमात्मशुद्धिकरम् ॥३३|| टी. या विधिकथनादिरूपा प्रवचनभक्तिः कथिताऽस्ति, तत्कृत्यमिच्छायोगिनामस्माकं कृते समु. चितमेव गतः इच्छायोगेऽध्यात्मयोगभावनायोगी भवतश्व ताभ्यां योगाभ्यामुज्ज्वलस्याऽम्मदीय चेतसो वृत्त्या युक्तमिच्छायोगवतामस्माकं कृत्य-विधिकथनादिरूपं कर्त्तव्यमुचितम् , एवमिच्छायोगे यविधिक थनादिकृत्यं शक्यमस्ति, तस्याऽऽरम्भं कुर्मो वयमेतावदपि न परन्तु सामर्थ्ययोगस्य पूर्णा क्रिया याऽ. स्मतकृतेऽद्याऽशक्याऽस्ति तामभिलषामः, यथाशक्याऽरम्भश्वाऽधुनाऽशक्यपूर्णक्रियाऽभिलाषश्चेति द्वयमाऽऽन्मशुद्धिकरमस्त्येवेति ॥३३॥
__ अधुना शक्याऽरम्भश्च शुद्धपक्षश्च शुभानुवन्धः'द्वयमिह शुभाऽनुबन्धः, शक्यारम्भश्च शुद्धपक्षश्च ।
अहितो विपर्ययः पुनरित्यनुभवसङ्गतः पन्थाः ॥३४॥ A५४५॥ टी० यस्याऽनुष्ठानादेः शक्तिरस्ति, तस्य शक्यस्यारम्भः कर्त्तव्यः, यदशक्यं भवेतादृशशुद्धसम्पूर्णा
Jain Education Intemall
For Private & Personal use only
www.jainelibrary.org