SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मारः ॥५४५॥ -इच्छायोगे विधिकथनादिकृत्यरूपशक्यारम्भः, पूर्णक्रियाऽभिलाषश्चेति द्वयमात्मशुहिकरम् 'अध्यात्मभावनोज्ज्वलचेतोवृत्त्योचितं हि नः कृत्यम् । पूर्णक्रियाऽभिलाषश्चेति द्वयमात्मशुद्धिकरम् ॥३३|| टी. या विधिकथनादिरूपा प्रवचनभक्तिः कथिताऽस्ति, तत्कृत्यमिच्छायोगिनामस्माकं कृते समु. चितमेव गतः इच्छायोगेऽध्यात्मयोगभावनायोगी भवतश्व ताभ्यां योगाभ्यामुज्ज्वलस्याऽम्मदीय चेतसो वृत्त्या युक्तमिच्छायोगवतामस्माकं कृत्य-विधिकथनादिरूपं कर्त्तव्यमुचितम् , एवमिच्छायोगे यविधिक थनादिकृत्यं शक्यमस्ति, तस्याऽऽरम्भं कुर्मो वयमेतावदपि न परन्तु सामर्थ्ययोगस्य पूर्णा क्रिया याऽ. स्मतकृतेऽद्याऽशक्याऽस्ति तामभिलषामः, यथाशक्याऽरम्भश्वाऽधुनाऽशक्यपूर्णक्रियाऽभिलाषश्चेति द्वयमाऽऽन्मशुद्धिकरमस्त्येवेति ॥३३॥ __ अधुना शक्याऽरम्भश्च शुद्धपक्षश्च शुभानुवन्धः'द्वयमिह शुभाऽनुबन्धः, शक्यारम्भश्च शुद्धपक्षश्च । अहितो विपर्ययः पुनरित्यनुभवसङ्गतः पन्थाः ॥३४॥ A५४५॥ टी० यस्याऽनुष्ठानादेः शक्तिरस्ति, तस्य शक्यस्यारम्भः कर्त्तव्यः, यदशक्यं भवेतादृशशुद्धसम्पूर्णा Jain Education Intemall For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy