SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥५४३॥ 'अल्पाऽपि यांत्र यतना, निर्दम्भा सा शुभानुबन्धकरी। ___ अज्ञानविषव्ययकद्, विवेचनं चाऽऽत्मभावानाम् ॥३०॥ टी. 'याऽत्राऽल्पाऽपि यतना' इच्छायोगेऽस्मिन्नल्पाऽपि (अनल्पायास्तु का वात्यपि शब्दार्थः) या यतना-रत्नत्रयीविषयकप्रयत्नविशेषामिकाऽथवा जीवदयापालनामिका 'निर्दभा'मायात्मकशन्यशुन्या, तदा मा यतना, शुभानुबन्धकरी अवश्यमेव पुण्याऽनुबन्धकरी भवति, च:--किश्चाऽस्मिनिच्छायोगे, 'आत्मभावाना अज्ञानविषव्ययकृद्विवेचनं' चैतन्यादिरूपशुभशुद्धपरिणामानां तथा तद्विपरीताशुद्धाशुमभावरूप विभावानां रक्षणीयाऽरक्षणीयादिरूपविभागविवेकरूपं विवेचनं भवति अथवा, आत्मनिष्ठात्मी य भावानां प्रसादतः आत्माऽज्ञानरूपाज्ञानात्मकभावविषस्य व्ययरूपविनाशकारिविवेकदीपको दीप्यते इच्छायोगेऽस्मिन् यतना [बहुदोषवस्तुवर्जनाऽल्पदोषग्रहणरूपा) द्वारा पुण्यानुबन्धिपुण्यरूपं चाऽऽत्म य भावविवेकद्वाराऽज्ञानरूपविषक्षयरूपं फलं प्राप्यत इति ॥३०॥ ___-परमाऽऽलम्बनभूतो दर्शनपक्षोऽयमस्माकम'सिद्धान्ततदङ्गानां, शास्त्राणामस्तु परिचयः शक्त्या । परमालम्बनभूतो, दर्शनपक्षोऽयमस्माकम् ॥३१॥ 2||५४३॥ in Eduan For Private & Personal use only Alow.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy