SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मारः ॥५४२॥ 'ध्येयोऽयं सेव्योऽयं कार्या भक्तिः सुकृतधियाऽस्यैव ।। अस्मिन् गुरुत्वबुद्धया, सुतरः संसारसिन्धुरपि ॥२८॥ टी• अयं--ज्ञातप्राप्नपूर्णत्रमाऽन्तरात्मा मुनिः, ध्येयः-ध्यानक्रियाया विषयः कर्तव्यः, अयं अष्टाद शमहस्रपदभावमिद्धशीलरूपब्रह्मस्थोऽन्तरात्मा मुनिः. सेव्यः--आरधनाया योग्यः, 'अस्यैव सुकृतधिया भक्तिः कार्या' पूर्णब्रह्मज्ञानस्थितिमतोऽस्यैव सुकृतबुद्धया सेवाभक्तिः कर्तव्या, अस्मिन--पूर्णब्रह्मज्ञान स्थितिमति, गुरुत्वबुद्धथा मंसासिन्धुरपि सुतरः-सुखेन तरणयोग्यो भवतीति ।।२८॥ -इच्छायोगमालम्ब्य परममुनीनां भवत्या मार्गाऽनुसरणम्'अवलम्ब्येच्छायोगं, पूर्णाचाराऽसहिष्णवश्व वयम् । भक्त्या परममुनीनां तदीयपदवीमनुसरामः ॥२६॥ टी. 'अबलम्ब्येच्छायोगं पूर्णाचारासहिष्णवो वयं शास्त्रयोगापेक्षया संपूर्णाचारपालनेऽसमर्थाश्च वयं, इच्छायोगाऽऽलग्बनं स्वीकृत्य, 'परममुनीनां मार्गमनुमरामो वयमिति ॥२९॥ -इच्छायोगेऽल्पयतनाऽपि निदंभा शुभानुबंधिनी (२ ॥५४॥ Jain Education Internat For Private & Personal use only O www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy