________________
अध्यात्म
मारः
॥५४२॥
'ध्येयोऽयं सेव्योऽयं कार्या भक्तिः सुकृतधियाऽस्यैव ।।
अस्मिन् गुरुत्वबुद्धया, सुतरः संसारसिन्धुरपि ॥२८॥ टी• अयं--ज्ञातप्राप्नपूर्णत्रमाऽन्तरात्मा मुनिः, ध्येयः-ध्यानक्रियाया विषयः कर्तव्यः, अयं अष्टाद शमहस्रपदभावमिद्धशीलरूपब्रह्मस्थोऽन्तरात्मा मुनिः. सेव्यः--आरधनाया योग्यः, 'अस्यैव सुकृतधिया भक्तिः कार्या' पूर्णब्रह्मज्ञानस्थितिमतोऽस्यैव सुकृतबुद्धया सेवाभक्तिः कर्तव्या, अस्मिन--पूर्णब्रह्मज्ञान स्थितिमति, गुरुत्वबुद्धथा मंसासिन्धुरपि सुतरः-सुखेन तरणयोग्यो भवतीति ।।२८॥
-इच्छायोगमालम्ब्य परममुनीनां भवत्या मार्गाऽनुसरणम्'अवलम्ब्येच्छायोगं, पूर्णाचाराऽसहिष्णवश्व वयम् ।
भक्त्या परममुनीनां तदीयपदवीमनुसरामः ॥२६॥ टी. 'अबलम्ब्येच्छायोगं पूर्णाचारासहिष्णवो वयं शास्त्रयोगापेक्षया संपूर्णाचारपालनेऽसमर्थाश्च वयं, इच्छायोगाऽऽलग्बनं स्वीकृत्य, 'परममुनीनां मार्गमनुमरामो वयमिति ॥२९॥
-इच्छायोगेऽल्पयतनाऽपि निदंभा शुभानुबंधिनी
(२
॥५४॥
Jain Education Internat
For Private & Personal use only
O
www.jainelibrary.org