SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥५४॥ टी. ब्रह्मस्थो ब्रह्मज्ञः शुद्धज्ञानोपयोगेन परमात्मना महाऽभिन्नः, शुद्धतन्यम्बमाचं जानानो महात्मा, शुद्धस्वभावरूपं ब्रह्म पाप्नोति तत्र किंचित्रमाश्चर्य ? यतः, 'ब्रह्मविदां वचमाऽपि ब्रह्मविलासाननुभवामः वयन्तु विशुद्धचेतन्यस्वरूपविदामुपदेशवचनतोऽपि शुद्धचैतन्यरूपब्रह्माविलासान-सहजशान्त शीतलस्वप्रकाशाननुभवामः, तदा ब्रह्मस्थानां ब्रह्मज्ञानां तु का बालेति ॥२६॥ -स योगी ब्रह्मण: परम:'ब्रह्माध्ययनेषु मतं ब्रह्माष्टादशसहस्रपदभावैः । येनाऽऽप्तं तत् पूर्ण, योगी स ब्रह्मणः परमः ॥२७|| टी. श्रीमदाचारांगसूत्रस्य ब्रह्माध्ययनेषु ("नव चंभचेरा पण्णत्ता, तंजहा-मत्थपरिण्णा ? लोगविजओ २ सीओसणिज्ज ३ सम्मत्तं ४ आवंती ५ धुतं ६ विमोहायणं, उवहाणमुयं 'मह परिणाह" समवायांगसूत्र | "नव वंभरा पण्णता, तंजहा मत्थपरिन्ना, लोगविजओ जाव उवहाणसुयं महपरिण्णा ॥" -स्थानांगसूत्र । अष्टादशसहस्रपदभाव मतमिष्टं ब्रह्म (शीलं ब्रह्मचर्यादि) येन-महात्मना तत् पूर्णमाप्तं प्राप्तं, स ब्रह्मणः परमो योगी--परमब्रह्मयोगीति कथ्यते ॥२७॥ -पूर्णब्रह्मज्ञातरि गुरुत्ववहितःसुतरः संसारसिन्धरपि ॥५४१॥ Jain Education Inten For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy