________________
अध्यात्मसार:
॥५४॥
टी. ब्रह्मस्थो ब्रह्मज्ञः शुद्धज्ञानोपयोगेन परमात्मना महाऽभिन्नः, शुद्धतन्यम्बमाचं जानानो महात्मा, शुद्धस्वभावरूपं ब्रह्म पाप्नोति तत्र किंचित्रमाश्चर्य ? यतः, 'ब्रह्मविदां वचमाऽपि ब्रह्मविलासाननुभवामः वयन्तु विशुद्धचेतन्यस्वरूपविदामुपदेशवचनतोऽपि शुद्धचैतन्यरूपब्रह्माविलासान-सहजशान्त शीतलस्वप्रकाशाननुभवामः, तदा ब्रह्मस्थानां ब्रह्मज्ञानां तु का बालेति ॥२६॥
-स योगी ब्रह्मण: परम:'ब्रह्माध्ययनेषु मतं ब्रह्माष्टादशसहस्रपदभावैः ।
येनाऽऽप्तं तत् पूर्ण, योगी स ब्रह्मणः परमः ॥२७|| टी. श्रीमदाचारांगसूत्रस्य ब्रह्माध्ययनेषु ("नव चंभचेरा पण्णत्ता, तंजहा-मत्थपरिण्णा ? लोगविजओ २ सीओसणिज्ज ३ सम्मत्तं ४ आवंती ५ धुतं ६ विमोहायणं, उवहाणमुयं 'मह परिणाह" समवायांगसूत्र | "नव वंभरा पण्णता, तंजहा मत्थपरिन्ना, लोगविजओ जाव उवहाणसुयं महपरिण्णा ॥" -स्थानांगसूत्र । अष्टादशसहस्रपदभाव मतमिष्टं ब्रह्म (शीलं ब्रह्मचर्यादि) येन-महात्मना तत् पूर्णमाप्तं प्राप्तं, स ब्रह्मणः परमो योगी--परमब्रह्मयोगीति कथ्यते ॥२७॥
-पूर्णब्रह्मज्ञातरि गुरुत्ववहितःसुतरः संसारसिन्धरपि
॥५४१॥
Jain Education Inten
For Private & Personal use only
www.jainelibrary.org