Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्म
मारः
॥५४२॥
'ध्येयोऽयं सेव्योऽयं कार्या भक्तिः सुकृतधियाऽस्यैव ।।
अस्मिन् गुरुत्वबुद्धया, सुतरः संसारसिन्धुरपि ॥२८॥ टी• अयं--ज्ञातप्राप्नपूर्णत्रमाऽन्तरात्मा मुनिः, ध्येयः-ध्यानक्रियाया विषयः कर्तव्यः, अयं अष्टाद शमहस्रपदभावमिद्धशीलरूपब्रह्मस्थोऽन्तरात्मा मुनिः. सेव्यः--आरधनाया योग्यः, 'अस्यैव सुकृतधिया भक्तिः कार्या' पूर्णब्रह्मज्ञानस्थितिमतोऽस्यैव सुकृतबुद्धया सेवाभक्तिः कर्तव्या, अस्मिन--पूर्णब्रह्मज्ञान स्थितिमति, गुरुत्वबुद्धथा मंसासिन्धुरपि सुतरः-सुखेन तरणयोग्यो भवतीति ।।२८॥
-इच्छायोगमालम्ब्य परममुनीनां भवत्या मार्गाऽनुसरणम्'अवलम्ब्येच्छायोगं, पूर्णाचाराऽसहिष्णवश्व वयम् ।
भक्त्या परममुनीनां तदीयपदवीमनुसरामः ॥२६॥ टी. 'अबलम्ब्येच्छायोगं पूर्णाचारासहिष्णवो वयं शास्त्रयोगापेक्षया संपूर्णाचारपालनेऽसमर्थाश्च वयं, इच्छायोगाऽऽलग्बनं स्वीकृत्य, 'परममुनीनां मार्गमनुमरामो वयमिति ॥२९॥
-इच्छायोगेऽल्पयतनाऽपि निदंभा शुभानुबंधिनी
(२
॥५४॥
Jain Education Internat
For Private & Personal use only
O
www.jainelibrary.org

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616