Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्मसारः
।। ५३९ ।।
Jain Education Internati
टी० (१) यत्र विषयस्य पायस्य चाssवेशः- आवेगः, (२) जिनोक्तेषु तत्रेषु अश्रद्धा - श्रद्धाया अभाव:, (३) गुणेषु = गुणिनां गुणान् प्रति द्वेषः - अरुचि:, (४) आत्माऽज्ञानं यदा सत्यमूलभृताऽऽत्मनो ज्ञानाभावः स्यात्तदा कायादिभेदेनाऽऽत्मा व्यक्तः स्यादिति ॥ २२॥
-व्यक्तस्याऽन्तरात्मनः स्वरूपम् -
'तत्त्वश्रद्धाज्ञानं, महाव्रतान्यप्रमादपरता च
1
मोहजयश्च यदा स्यात्, तदाऽन्तरात्मा भवेद्रव्यक्तः ॥ २३॥
टी० (१) जिनप्रणीततच्चे श्रद्धासहितं ज्ञानं, (२) महान्ति च व्रतानि = महाव्रतानि, आचारविषये, (३) अप्रमादपरता च = प्रमादाऽभावकरणे परायणता, (४) मोहजयः - मिध्यात्व चारित्र मोहविषयक संस्कारमात्रसो, यदा स्यात् पूर्वोक्तं सर्वे तदाऽन्तरात्मा भवेद्वयक्तः ॥ २३ ॥
- व्यक्त परमाSSत्मस्वरूपम्
योगनिरोधः समग्रकर्म्महतिः ।
'ज्ञानं केवल संज्ञं सिद्धिनिवासश्व यदा, परमात्मा स्यात्तदा व्यक्तः ||२४||
टी० क्रमशः प्रथमं (१) केवलज्ञानं घातिकर्मक्षयजन्या सर्वज्ञता (२) ततो मनोवचः कायाऽऽत्मकयोगनिरोध:- सर्वसंवरः ( ३ ) ततः समग्रकर्महतिः = सत्तातोऽपि सर्वांशतः सकलकर्मक्षय: ( ४ ) सिद्धिनिवासः =
For Private & Personal Use Only
॥ ५३९ ॥
www.jainelibrary.org

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616