Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्म
पार:
॥५३७॥
-आत्मनःसहजं शान्तं ज्योतिः प्रकाशते शान्ते मनसि'शान्ते मनसि ज्योतिः प्रकाशते शान्तमात्मनः सहजम् ।
भस्मीभवत्यविद्या, मोहध्वान्तं विलयमेति ॥११॥ टी० शान्ते-निर्विकारे मनसि सति, आन्मनः सहज म्वाभाविकं, शान्त-शीतलं ज्योतिः प्रकाशते, 'भस्मीभवत्यविद्या' अविद्या-विपरीतज्ञानं 'नित्यशुच्यात्मताख्यातिनित्याशुच्यनात्मसु अविद्या' इति शास्त्रप्रमिद्धाविद्या, भम्मीभृता भवति, मोहनामकभावान्धकारं विनाशं प्राप्नोतीति ॥१९॥
--परमात्माऽनुध्येयः सन्निहितो ध्यानतो भवति'बाह्यात्मनोऽधिकारः, शान्तहदामन्तरात्मनां न स्यात् ।
परमाऽऽत्माऽनुध्येयः, सन्निहितो ध्यानतो भवति ॥२०॥ टी. शान्तं हृद येषां तेषामुपशान्तचेतसा अन्तरात्मनां, बाह्यदेहादिस्वरूपस्य बाद्यात्मनः बाह्यदेहादिस्वरूपस्य बाह्यात्मनः वाह्यात्मसम्बन्धी अधिकारः-शासनादिको न स्यादेव, अनुध्येयः-स्मर्तव्य परमात्मा, (परमात्मस्वरूपं) ध्यानतः, सन्निहितः-स्वसमीपस्थ एव भवतीति ॥२०॥
॥५३७॥
Jain Education Intemato
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616