SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ अध्यात्म पार: ॥५३७॥ -आत्मनःसहजं शान्तं ज्योतिः प्रकाशते शान्ते मनसि'शान्ते मनसि ज्योतिः प्रकाशते शान्तमात्मनः सहजम् । भस्मीभवत्यविद्या, मोहध्वान्तं विलयमेति ॥११॥ टी० शान्ते-निर्विकारे मनसि सति, आन्मनः सहज म्वाभाविकं, शान्त-शीतलं ज्योतिः प्रकाशते, 'भस्मीभवत्यविद्या' अविद्या-विपरीतज्ञानं 'नित्यशुच्यात्मताख्यातिनित्याशुच्यनात्मसु अविद्या' इति शास्त्रप्रमिद्धाविद्या, भम्मीभृता भवति, मोहनामकभावान्धकारं विनाशं प्राप्नोतीति ॥१९॥ --परमात्माऽनुध्येयः सन्निहितो ध्यानतो भवति'बाह्यात्मनोऽधिकारः, शान्तहदामन्तरात्मनां न स्यात् । परमाऽऽत्माऽनुध्येयः, सन्निहितो ध्यानतो भवति ॥२०॥ टी. शान्तं हृद येषां तेषामुपशान्तचेतसा अन्तरात्मनां, बाह्यदेहादिस्वरूपस्य बाद्यात्मनः बाह्यदेहादिस्वरूपस्य बाह्यात्मनः वाह्यात्मसम्बन्धी अधिकारः-शासनादिको न स्यादेव, अनुध्येयः-स्मर्तव्य परमात्मा, (परमात्मस्वरूपं) ध्यानतः, सन्निहितः-स्वसमीपस्थ एव भवतीति ॥२०॥ ॥५३७॥ Jain Education Intemato For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy