________________
अध्यात्मसारः
।। ५३९ ।।
Jain Education Internati
टी० (१) यत्र विषयस्य पायस्य चाssवेशः- आवेगः, (२) जिनोक्तेषु तत्रेषु अश्रद्धा - श्रद्धाया अभाव:, (३) गुणेषु = गुणिनां गुणान् प्रति द्वेषः - अरुचि:, (४) आत्माऽज्ञानं यदा सत्यमूलभृताऽऽत्मनो ज्ञानाभावः स्यात्तदा कायादिभेदेनाऽऽत्मा व्यक्तः स्यादिति ॥ २२॥
-व्यक्तस्याऽन्तरात्मनः स्वरूपम् -
'तत्त्वश्रद्धाज्ञानं, महाव्रतान्यप्रमादपरता च
1
मोहजयश्च यदा स्यात्, तदाऽन्तरात्मा भवेद्रव्यक्तः ॥ २३॥
टी० (१) जिनप्रणीततच्चे श्रद्धासहितं ज्ञानं, (२) महान्ति च व्रतानि = महाव्रतानि, आचारविषये, (३) अप्रमादपरता च = प्रमादाऽभावकरणे परायणता, (४) मोहजयः - मिध्यात्व चारित्र मोहविषयक संस्कारमात्रसो, यदा स्यात् पूर्वोक्तं सर्वे तदाऽन्तरात्मा भवेद्वयक्तः ॥ २३ ॥
- व्यक्त परमाSSत्मस्वरूपम्
योगनिरोधः समग्रकर्म्महतिः ।
'ज्ञानं केवल संज्ञं सिद्धिनिवासश्व यदा, परमात्मा स्यात्तदा व्यक्तः ||२४||
टी० क्रमशः प्रथमं (१) केवलज्ञानं घातिकर्मक्षयजन्या सर्वज्ञता (२) ततो मनोवचः कायाऽऽत्मकयोगनिरोध:- सर्वसंवरः ( ३ ) ततः समग्रकर्महतिः = सत्तातोऽपि सर्वांशतः सकलकर्मक्षय: ( ४ ) सिद्धिनिवासः =
For Private & Personal Use Only
॥ ५३९ ॥
www.jainelibrary.org