SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मार: ॥५४॥ 'ज्ञानविचाराभिमुखं यथा यथा भवति किमपि सानन्दम् । अर्थः प्रलोभ्य बाहयै-रनुगृहणीयात्तथा चेतः ॥१३॥ टी• यथा यथा ज्ञानपूर्वकविचारस्य-दिव्यविचारस्याऽभिमुखं सत् सानन्दं किमपि भवति, तथा तथाऽसदाऽऽलम्बनतो दूरीकरणार्थ 'वायरथैः प्रलोभ्य' बाह्यसुन्दरसदालम्बनानि प्रति प्रलोभ्य चेतोऽनुगृह्णीयात्'-चेतोनिग्रहरूपोऽनुग्रहः कर्त्तव्यः । चेतसोऽसत् पात्राणि परिवर्त्य चेतोविषयरूपसत्पात्ररूपोवीकरणं विधातव्यमिति ॥१३॥ सदाऽऽलम्बनविशेषाः कथ्यन्ते'अभिरूपजिनप्रतिमां, विशिष्टपदवाक्यवर्णरचनां च । पुरुषविशेषादिकमप्यत एवाऽऽलम्बनं त्रुवते ॥१॥ टी० बाह्यशुभार्थरूपालम्बनेषु चित्तं नीत्वा चेतस ऊर्वीकरणरूपो निग्रहः कत्त युज्यते, अत एव सदाऽऽलम्बनानि-(१) अभिरूपजिनप्रतिमा मनःप्रसन्नताहेतुरूपचारुतमाऽनिमेषदर्शनीयजिनप्रतिमा, (२) विशिष्टपदवाक्यवर्णरचना='जयनि जगद्गुरुजिनः' इत्यादिवद् विशिष्टस्य पदस्य वाक्यस्य च रचनाम् । (३) पुरुषविशेषादिकं-पुरुषविशेषरूपान्-गणधरादीन् भगवतः आदिपदेन- जैनशासनदानजैनजनतासमाधिबोधिदानसमर्थान् पुरुषविशेषान् , आलम्बनं ब्रुवते ॥१४॥ LXI||५३१॥ Jain Education Intematic For Private Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy