SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: B५३३॥ 'विषयकषायनिवृत्त, योगेषु च सञ्चरिष्णु विविधेषु । गृहखेलबालोपममपि चलमिष्टं मनोऽभ्यासे ॥११॥ टी० (१) विषयतः कषायतश्च निवृत्त-विरतं मनः, (२) मोक्षस्योपायभूतसम्यग्दर्शनज्ञान चारित्रादिरूपेषु योगेषु विविधेषु सञ्चरणशीलं मनः, (३) गृहे खेलतो वालम्योपमा-सादृश्यं यम्य तत् गृहखेलद् बालोपमादन्तमुखं भवन्मनः, एतादृशं चित्तं चलमप्यभ्यासकालीन योगसाधनार्थ योगिनाम पीष्टमिच्छाविषयीभृतं भवतीति ॥११॥ -अभ्यासदशायां यातायातं मनोऽदृष्टम्'वचनानुष्ठानगतं यातायातं च साति-चारमपि । चेतोऽभ्यासदशायां गजाऽङकुशन्यायतोऽदुष्टम् ॥१२॥ टी० वचननामकतृतीयाऽनुष्ठानगतं ततश्च 'यातायातं-पुनः पुनर्वहिर्गत्वाऽन्तरागच्छन् , 'साति चारमपि अतिचारसहितमपि चेतोऽभ्यासदशायां 'गजाऽकुशन्यायतो' यथोन्मार्गस्थो गजोंकुशेन स्वस्थान मागच्छति, विक्षिप्तं चित्तमदुष्ट-दोषरहितमिष्टमिति ।।१२।। -अथ प्रलोभ्य यायै निगृहणीयात्तथा चेत: ॥३३॥ Jain Education Internation For Private & Personal use only Twww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy