SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ अध्यात्म साः ॥५३२॥ -एकाग्रनिरुद्धभेदद्वयं समाधावुपयोगि भवति'न समाधावुपयोग, तिस्रश्चेतोदशा इह लभन्ते ।। मत्त्वोत्कर्षात् स्थैर्यादुभे समाधिसुखातिशयात् ॥१॥ टी० क्षिप्तमूढविक्षिप्ताख्यास्तिनश्चेतोदशा इह समाधौ-समाधिप्राप्तावुपयोगं न लभन्ते, उभे-एकाग्रनिरुद्धभेदद्वयं चित्तस्य, सत्वगुणस्योत्कर्षरूपहेतोः-स्थिरतारूपहेतोः, समाधिमुखस्या तिशयाद'-योग्यता हेतोः समाधावुपयोगं लभेते ॥९॥ -विक्षिप्ते कदाचिद योगारम्भः, क्षिप्ते च मूढे व्युत्थानम्'योगाऽऽरम्भस्तु भवेदिक्षिप्ते मनसि जातु साऽऽनन्दे । क्षिप्ते मूढे चास्मिन् , व्युत्थानं भवति नियमेन ॥१०॥ टी. जात-कदाचिदानन्दसहिते मनसि सति विक्षिप्ते तु योगारम्भः-समाधिप्राप्नेरुपायानामारम्भो भवेद् , क्षिप्ते च मूढे चित्तं गगादिवामनाप्रचण्डताण्डवाडम्बरकलहमहाकलिरूपयुद्धे जायमाने नियमेनैकान्तेन ममाधितो 'व्युत्थान' मनसो विपरीनवृत्तिरूपं-मनमो विपरीतगतिरूपं व्युत्थानं भवतीनि ॥१०॥ -अभ्यासकाले योगसाधनायां चलमिष्टं मनः Far Private & Personal use only ॥५३२॥ Jan Education Internatio
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy