________________
अध्यात्म
साः
॥५३२॥
-एकाग्रनिरुद्धभेदद्वयं समाधावुपयोगि भवति'न समाधावुपयोग, तिस्रश्चेतोदशा इह लभन्ते ।।
मत्त्वोत्कर्षात् स्थैर्यादुभे समाधिसुखातिशयात् ॥१॥ टी० क्षिप्तमूढविक्षिप्ताख्यास्तिनश्चेतोदशा इह समाधौ-समाधिप्राप्तावुपयोगं न लभन्ते, उभे-एकाग्रनिरुद्धभेदद्वयं चित्तस्य, सत्वगुणस्योत्कर्षरूपहेतोः-स्थिरतारूपहेतोः, समाधिमुखस्या तिशयाद'-योग्यता हेतोः समाधावुपयोगं लभेते ॥९॥
-विक्षिप्ते कदाचिद योगारम्भः, क्षिप्ते च मूढे व्युत्थानम्'योगाऽऽरम्भस्तु भवेदिक्षिप्ते मनसि जातु साऽऽनन्दे ।
क्षिप्ते मूढे चास्मिन् , व्युत्थानं भवति नियमेन ॥१०॥ टी. जात-कदाचिदानन्दसहिते मनसि सति विक्षिप्ते तु योगारम्भः-समाधिप्राप्नेरुपायानामारम्भो भवेद् , क्षिप्ते च मूढे चित्तं गगादिवामनाप्रचण्डताण्डवाडम्बरकलहमहाकलिरूपयुद्धे जायमाने नियमेनैकान्तेन ममाधितो 'व्युत्थान' मनसो विपरीनवृत्तिरूपं-मनमो विपरीतगतिरूपं व्युत्थानं भवतीनि ॥१०॥ -अभ्यासकाले योगसाधनायां चलमिष्टं मनः
Far Private & Personal use only
॥५३२॥
Jan Education Internatio