________________
अध्यात्मसारा
॥५३॥
__ -एकाग्रस्य चित्तस्य लक्षणम्-- 'श्रद्वेषादिगुणवतां, नित्यं खेदादिदोषपरिहारात् ।
सदृशप्रत्ययसङ्गत-मेकाग्रं चित्तमाम्नातम् ॥७॥ टी. 'अद्वैपादिगुणवता' मोक्षततसाधनदर्शकादीन प्रति रुचिभावोऽद्वेषः, तदादिरूपामयादिगुणवता महात्मना, खेदः जिनेन्द्रप्रणीतसक्रियाकरणे खिन्नता-परिश्रमस्तदादिदोपाणां परिहारात , 'सदृशप्रत्ययमङ्गल' एकसदृशशुमालम्बनरूपविषयसङ्गमवदे काग्रं चित्तमाम्नातं--आम्नायविषयीभूतमिति ॥७॥
___-निरुडस्य चित्तस्य लक्षणम्उपरतविकल्पवृत्तिक-मवग्रहादिक्रमच्युतं शुद्धम् ।
'श्रात्माराममुनीनां, भवति निरुद्धं सदा चेतः ॥८॥ टी० (१) उपरता:--विरता आर्तरौद्राऽऽत्मकविकल्परूपा वृत्तयो यस्मिस्तत्-चेतः 'उपरत विकल्पवृत्तिकम् ' (२) 'अवग्रहादिक्रमच्युतम्' अवग्रहेहादिक्रमतो रहितमर्थाद् धारणादिसम्बन्धि, (३) 'शुद्धम'-शुद्धता-मध्यस्थतासहितम् (४) 'सदाऽऽत्माराममुनीना' निरन्तरमात्मनिष्ठस्थिरतावा. मनीनां चेतो निरुद्धमुच्यते ॥८॥
EE५३२॥
Jain Education
h al
Far Private & Personal use only
www.jainelibrary.org