________________
अध्यात्म-161 सार
टी. सुम्दत्वेन कल्पितेषु-कन्पनामात्रेण शिल्पितेषु पुरः स्थितेषु-स्वस्याऽग्रत उपनतेषु, एतादृशशब्दादिविषयेषु, रजोगुणाऽवलम्बनतो निवेशितं स्थापितं, विषयाऽनुभवे यत सुखदुःखसङ्कीर्णत्वं तदनुभवयुक्त बहिमुखचित्तमिह क्षिप्तं कथ्यते ॥४॥
-मूढस्य चित्तस्य लक्षणम्क्रोधादिभिनियमितं, विरुद्ध कृत्येषु यत्तमोभूम्ना ।
कृत्याकृत्यविभागा-सङ्गतमेतन्मनो मूढम् ॥५॥ __० तमोगुणबहुत्वेनोमय-लोकविरुद्धकृत्येषु, क्रोधादिभिर्यन्मनो व्याप्तं भवति, 'कृत्याऽकृत्यविभागाऽमङ्गतं' कर्तव्याकर्तव्यविषयक-विवेकज्ञानरहितमेतन्मनो मूढमुच्यते इति ॥५॥
-विक्षिप्तस्य चित्तस्य लक्षणम्'सत्त्वोदेकात् परिहृतदुःखनिदानेषु सुखनिदानेषु ।
शब्दादिषु प्रवृत्तं सदैव चित्तं तु विक्षिप्तम् ॥६॥ टी. 'सत्त्वोद्रेकात्' =सत्त्वगुणप्राकट्यानिशयात परिहृतदुःखनिदानेषु'-दीकृत-दुःखमूलसाधनेषु 'सुखसाधनेषु' भौतिकसुखसाधनेषु शब्दादिविषयेषु प्रवृत्तं-प्रवृत्तिमच्चित्तं तु विक्षिप्तमुच्यते इति ॥६॥
Jain Education Internatione
For Private & Personal use only
www.jainelibrary.org