SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-161 सार टी. सुम्दत्वेन कल्पितेषु-कन्पनामात्रेण शिल्पितेषु पुरः स्थितेषु-स्वस्याऽग्रत उपनतेषु, एतादृशशब्दादिविषयेषु, रजोगुणाऽवलम्बनतो निवेशितं स्थापितं, विषयाऽनुभवे यत सुखदुःखसङ्कीर्णत्वं तदनुभवयुक्त बहिमुखचित्तमिह क्षिप्तं कथ्यते ॥४॥ -मूढस्य चित्तस्य लक्षणम्क्रोधादिभिनियमितं, विरुद्ध कृत्येषु यत्तमोभूम्ना । कृत्याकृत्यविभागा-सङ्गतमेतन्मनो मूढम् ॥५॥ __० तमोगुणबहुत्वेनोमय-लोकविरुद्धकृत्येषु, क्रोधादिभिर्यन्मनो व्याप्तं भवति, 'कृत्याऽकृत्यविभागाऽमङ्गतं' कर्तव्याकर्तव्यविषयक-विवेकज्ञानरहितमेतन्मनो मूढमुच्यते इति ॥५॥ -विक्षिप्तस्य चित्तस्य लक्षणम्'सत्त्वोदेकात् परिहृतदुःखनिदानेषु सुखनिदानेषु । शब्दादिषु प्रवृत्तं सदैव चित्तं तु विक्षिप्तम् ॥६॥ टी. 'सत्त्वोद्रेकात्' =सत्त्वगुणप्राकट्यानिशयात परिहृतदुःखनिदानेषु'-दीकृत-दुःखमूलसाधनेषु 'सुखसाधनेषु' भौतिकसुखसाधनेषु शब्दादिविषयेषु प्रवृत्तं-प्रवृत्तिमच्चित्तं तु विक्षिप्तमुच्यते इति ॥६॥ Jain Education Internatione For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy