SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारा ॥५२९॥ टी. 'अनुभवैकगम्यं रहस्यमाविर्भवनि परन्तु रहस्यमेतत्मद्य आत्मनि लीनं-निलीनं भवति, चिरात-- स्थिरं न निष्ठति, यतःप्राथमिककक्षाया अभ्यासस्याऽयं विलासोऽस्ति, तथाप्येवं रीत्या लीनं जातमेतत्प्रियं रहस्यं 'मन उत्तग्लं कुरुने' चित्तं भृशमुत्सुकं विदधाति, पुनःपुनरेतद्रहस्यं लब्धुप्रचण्डं मनोरथं जागरयत्येवेति । __'चश्चत्तरूणीविभ्रमसमं यथा तरललोचनाया तरुण्या एक एव कटाक्षविशिखो युनः पुरुषम्य मनः मातन्यन मन्तापयति तादृशीदशा रहस्याऽभिलाषिणो योगिनो मनसो भवत्येवेति ॥२॥ -सुविदितयोगैरिष्ट पश्चप्रकारं चेतः'सुविदितयोगैरिष्टं, क्षिप्तं मूढं तथैव विक्षिप्तम् । एकाग्रं च निरुद्धं, चेतः पञ्चप्रकारमिति ॥३॥ टी० सुसम्यक्तया विदितो योगो येस्तैः-सुविदितयोगः, क्षिप्तं, मूढं, तथैव विक्षिप्त, एकाग्रं च निरुद्धमिति चेतः, पश्न प्रकारा यस्य तत्पश्चप्रकारमित्युच्यते ॥३॥ -क्षिप्तस्य चित्तस्य लक्षणम् 'विषयेषु कल्पितेषु च पुरःस्थितेषु च निवेशितं रजसा। सुखदुःख-युग् बहिर्मुख-माम्नातं क्षिप्तमिह चित्तम् ॥४॥ ||५२९॥ Jain Education Intemat Far Private & Personal use only |www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy