________________
अध्यात्म
सारा
॥५२९॥
टी. 'अनुभवैकगम्यं रहस्यमाविर्भवनि परन्तु रहस्यमेतत्मद्य आत्मनि लीनं-निलीनं भवति, चिरात-- स्थिरं न निष्ठति, यतःप्राथमिककक्षाया अभ्यासस्याऽयं विलासोऽस्ति, तथाप्येवं रीत्या लीनं जातमेतत्प्रियं रहस्यं 'मन उत्तग्लं कुरुने' चित्तं भृशमुत्सुकं विदधाति, पुनःपुनरेतद्रहस्यं लब्धुप्रचण्डं मनोरथं जागरयत्येवेति ।
__'चश्चत्तरूणीविभ्रमसमं यथा तरललोचनाया तरुण्या एक एव कटाक्षविशिखो युनः पुरुषम्य मनः मातन्यन मन्तापयति तादृशीदशा रहस्याऽभिलाषिणो योगिनो मनसो भवत्येवेति ॥२॥
-सुविदितयोगैरिष्ट पश्चप्रकारं चेतः'सुविदितयोगैरिष्टं, क्षिप्तं मूढं तथैव विक्षिप्तम् ।
एकाग्रं च निरुद्धं, चेतः पञ्चप्रकारमिति ॥३॥ टी० सुसम्यक्तया विदितो योगो येस्तैः-सुविदितयोगः, क्षिप्तं, मूढं, तथैव विक्षिप्त, एकाग्रं च निरुद्धमिति चेतः, पश्न प्रकारा यस्य तत्पश्चप्रकारमित्युच्यते ॥३॥
-क्षिप्तस्य चित्तस्य लक्षणम् 'विषयेषु कल्पितेषु च पुरःस्थितेषु च निवेशितं रजसा। सुखदुःख-युग् बहिर्मुख-माम्नातं क्षिप्तमिह चित्तम् ॥४॥
||५२९॥
Jain Education Intemat
Far Private & Personal use only
|www.jainelibrary.org