SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मार: 11५२८॥ सदृशं निर्मलं यशः संवर्द्धते -वर्धमानं सदा विलसतीति ॥ १५ (अत्र श्लोके श्रीग्रन्थकारस्य नाम गर्मितं तथा काशीमध्ये पंडितमभायां स्याद्वादद्वारेव महापंडितविजयी जात इति स्वाऽनुभवोऽपि गर्भितो दृश्यते) इत्याचार्यश्रीमद्विजयलब्धिमूरीश्वरपट्टधराचार्य श्रीमद्विजय भुवनतिलकसूरीश्वरपट्टधरभद्रङ्करमूरिणा कृतायामध्यान्मसारग्रन्थे भुवनतिलकाख्यायां टीकायां जिनमतस्तुतिनामक एकोनविंशोऽधिकारः ममाप्तः॥८८८।। अथ विंशतिमोऽधिकारः अनुभवस्वरूप-नामकः -प्रियमनुभवैकवेद्य रहस्यमाऽविर्भवति'शास्त्रोपदर्शितदिशा, गलिताऽसद्ग्रहकषायकलुषाणाम् प्रियमनुभवैकवेद्य रहस्यमाविर्भवति किमपि ॥१॥ दी. शास्त्रेणीपदर्शितया दिशा-दिङमात्रेण मार्गेण, गलितमसग्रहेण-कदाग्रहजनितं कषायस्य कलुएं- कलुषन्वं येषां ते--गलिताऽसद्ग्रहकपायकलुषाणां महात्मनामनुभवैकवेद्यं-स्वानुभूतिमात्रगम्यं, प्रियं प्रमाऽऽस्पदं, रहस्य- गुह्यमध्यान्ममारं किमपि किश्चिदप्यपूर्वमपि, आविर्भवति प्रादुर्भवतीनि ॥१॥ -लीनमप्युत्तरलं मनः कुरुने'प्रथमाऽभ्यासविलासादाविभू यैव यत्क्षणाल्लीनम् । चञ्चत्तरूणी-विभ्रमसममुत्तरलं मनः कुरुते ॥२॥ ॥५२८॥ Jain Education Intemat For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy