Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्म-4 सारः
॥५२७॥
रचनायां म नया विशन्ति-प्रविशन्ति-समाविशन्ति, पुनश्च व्यस्तेषु-पृथक पृथगभूतेषु तेषु'=मर्वनयेषु या-अनेकान्तवादरचना नेवाऽम्ति, यथा मालायां मणयो लुठन्ति-निष्ठन्ति, पुनरपितु, व्यस्तेषु भिन्नभिन्नेषु-विकीर्णेषु मणिपु सा माला नैव विद्यते, तथाऽत्रापि सुष्ठुनया विज्ञेयमिति ॥१४॥
-स्याद्वादी सर्वनगानविभक्तान् कुर्वन् स्यादवादसुपथे विनिवेशयन् विजयते'अन्योऽन्यप्रतिपन्नभाववितथान ,स्वस्वार्थसत्यान नयान , नापेक्षाविषयग्रहै (याग्रहै) विभजते माध्यस्थ्यमास्थाय यः । स्यादवादे सुपथे निवेश्य हरते, तेषां तु दिङ्मूढताम् ,
कुन्देन्दुप्रतिमं यशो विजयिन स्तस्यैव संवर्द्धते ॥१५॥ टी० अन्योऽन्यस्य प्रतिपक्षभावेन परस्परं प्रति परस्परभिन्नभिन्नदृष्टया वितथान्-अन्यथारूपान , 'स्वस्वार्थसत्यान' स्वस्वदृष्टया जायमानार्थसङ्कटनया सत्यान , नयान-सर्वनयान य: स्याद्वादी 'माध्यस्थ्यमास्थाय' मध्यस्थभावं प्रतिपद्य, तत्तदपेक्षाया विषयाणामाग्रहर्वा ग्रहै --ज्ञानः, 'न विभजते' न विभक्तान् कुरुने परन्तु 'स्याद्वादे सुपथे निवेश्य'=अनेकान्तवादरूपे सन्मार्गे सम्यकस्थापयित्वा, 'तेषां तु दिङ्मूढतां'नयानां तु दिशोऽज्ञानतां हरते'--दरीकरोति, तस्यैव--स्यावादिन एव विजयिनः, कुन्देन्दु
॥
५२७॥
Jain Education Interne
Far Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616