Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 562
________________ अध्यात्म सार: ॥५२६॥ Jain Education Interna टी सर्वनयरूपसर्वच चोगणस्य ( गतस्य - ज्ञानस्य ) मूलं जैनेश्वरं शासनं विदितं - प्रसिद्ध मस्ति, तस्मादेव जैनेश्वरशामनादेव, समुत्थितै- जाते र्नयमतैः -- नयरूपाभिप्रायविशेषः, तस्यैवेति--जैनेश्वर शासनस्यैव यत्खण्डनं 'कलिमलच्छन्नाऽऽत्मनः एतत्किञ्चन कौशलं' -क्लेशरूपमलेनाऽऽच्छादितजीवस्यैतत्कौशलं किञ्चन - कीशं विचित्रं १ यतः स्वाश्रितां शाखां छेत्तुमुद्यतस्यैव तर्कार्थिनः 'कटुकोदर्कायतार्किकस्य कटुकोत्तरकालीनफलाय भवतीति ॥१३॥ - उन्मादत्यागपूर्वकमनेकान्तवादरचना श्रोतव्याऽतः सिद्धान्तरहस्यं वेत्ति'त्यक्तोन्माद विभज्यवाद रचनामाकर्य कर्णामृतम्, सिद्धान्तार्थ रहस्यवित् क्व लभतामन्यत्र शास्त्रे रतिम् । यस्यां सर्वनया विशन्ति न पुनर्व्यस्तेषु तेष्वेव या, मालायां मायो लुठन्ति न पुनव्यस्तेषु मालाऽपि सा ॥ १४ ॥ टी० यस्त्यक्तोन्मादरूपकदाग्रहांः 'विभज्यवादरचनां कर्णामृतमाकर्ण्य = अनेकान्तवादस्य रचनास्वरूपं कर्णामृतं वा पीत्वा सिद्धान्तस्य गम्भीरार्थरहस्यस्य ज्ञाता, क्व - कुतोऽन्यत्र शास्त्ररतिं रुचि लभताम् ? अर्थात् कुत्रापि शास्त्रे न रुच्यतां लभते, विना जैनशास्त्रं यस्यां विभज्यवादरूपाने कान्तवाद For Private & Personal Use Only ||५२६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616