________________
अध्यात्म
सार:
॥५२६॥
Jain Education Interna
टी सर्वनयरूपसर्वच चोगणस्य ( गतस्य - ज्ञानस्य ) मूलं जैनेश्वरं शासनं विदितं - प्रसिद्ध मस्ति, तस्मादेव जैनेश्वरशामनादेव, समुत्थितै- जाते र्नयमतैः -- नयरूपाभिप्रायविशेषः, तस्यैवेति--जैनेश्वर शासनस्यैव यत्खण्डनं 'कलिमलच्छन्नाऽऽत्मनः एतत्किञ्चन कौशलं' -क्लेशरूपमलेनाऽऽच्छादितजीवस्यैतत्कौशलं किञ्चन - कीशं विचित्रं १ यतः स्वाश्रितां शाखां छेत्तुमुद्यतस्यैव तर्कार्थिनः 'कटुकोदर्कायतार्किकस्य कटुकोत्तरकालीनफलाय भवतीति ॥१३॥
- उन्मादत्यागपूर्वकमनेकान्तवादरचना श्रोतव्याऽतः सिद्धान्तरहस्यं वेत्ति'त्यक्तोन्माद विभज्यवाद रचनामाकर्य कर्णामृतम्, सिद्धान्तार्थ रहस्यवित् क्व लभतामन्यत्र शास्त्रे रतिम् । यस्यां सर्वनया विशन्ति न पुनर्व्यस्तेषु तेष्वेव या, मालायां मायो लुठन्ति न पुनव्यस्तेषु मालाऽपि सा ॥ १४ ॥
टी० यस्त्यक्तोन्मादरूपकदाग्रहांः 'विभज्यवादरचनां कर्णामृतमाकर्ण्य = अनेकान्तवादस्य रचनास्वरूपं कर्णामृतं वा पीत्वा सिद्धान्तस्य गम्भीरार्थरहस्यस्य ज्ञाता, क्व - कुतोऽन्यत्र शास्त्ररतिं रुचि लभताम् ? अर्थात् कुत्रापि शास्त्रे न रुच्यतां लभते, विना जैनशास्त्रं यस्यां विभज्यवादरूपाने कान्तवाद
For Private & Personal Use Only
||५२६॥
www.jainelibrary.org