SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥५२६॥ Jain Education Interna टी सर्वनयरूपसर्वच चोगणस्य ( गतस्य - ज्ञानस्य ) मूलं जैनेश्वरं शासनं विदितं - प्रसिद्ध मस्ति, तस्मादेव जैनेश्वरशामनादेव, समुत्थितै- जाते र्नयमतैः -- नयरूपाभिप्रायविशेषः, तस्यैवेति--जैनेश्वर शासनस्यैव यत्खण्डनं 'कलिमलच्छन्नाऽऽत्मनः एतत्किञ्चन कौशलं' -क्लेशरूपमलेनाऽऽच्छादितजीवस्यैतत्कौशलं किञ्चन - कीशं विचित्रं १ यतः स्वाश्रितां शाखां छेत्तुमुद्यतस्यैव तर्कार्थिनः 'कटुकोदर्कायतार्किकस्य कटुकोत्तरकालीनफलाय भवतीति ॥१३॥ - उन्मादत्यागपूर्वकमनेकान्तवादरचना श्रोतव्याऽतः सिद्धान्तरहस्यं वेत्ति'त्यक्तोन्माद विभज्यवाद रचनामाकर्य कर्णामृतम्, सिद्धान्तार्थ रहस्यवित् क्व लभतामन्यत्र शास्त्रे रतिम् । यस्यां सर्वनया विशन्ति न पुनर्व्यस्तेषु तेष्वेव या, मालायां मायो लुठन्ति न पुनव्यस्तेषु मालाऽपि सा ॥ १४ ॥ टी० यस्त्यक्तोन्मादरूपकदाग्रहांः 'विभज्यवादरचनां कर्णामृतमाकर्ण्य = अनेकान्तवादस्य रचनास्वरूपं कर्णामृतं वा पीत्वा सिद्धान्तस्य गम्भीरार्थरहस्यस्य ज्ञाता, क्व - कुतोऽन्यत्र शास्त्ररतिं रुचि लभताम् ? अर्थात् कुत्रापि शास्त्रे न रुच्यतां लभते, विना जैनशास्त्रं यस्यां विभज्यवादरूपाने कान्तवाद For Private & Personal Use Only ||५२६॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy