Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्म
मार:
11५२८॥
सदृशं निर्मलं यशः संवर्द्धते -वर्धमानं सदा विलसतीति ॥ १५ (अत्र श्लोके श्रीग्रन्थकारस्य नाम गर्मितं तथा काशीमध्ये पंडितमभायां स्याद्वादद्वारेव महापंडितविजयी जात इति स्वाऽनुभवोऽपि गर्भितो दृश्यते) इत्याचार्यश्रीमद्विजयलब्धिमूरीश्वरपट्टधराचार्य श्रीमद्विजय भुवनतिलकसूरीश्वरपट्टधरभद्रङ्करमूरिणा कृतायामध्यान्मसारग्रन्थे भुवनतिलकाख्यायां टीकायां जिनमतस्तुतिनामक एकोनविंशोऽधिकारः ममाप्तः॥८८८।।
अथ विंशतिमोऽधिकारः अनुभवस्वरूप-नामकः
-प्रियमनुभवैकवेद्य रहस्यमाऽविर्भवति'शास्त्रोपदर्शितदिशा, गलिताऽसद्ग्रहकषायकलुषाणाम्
प्रियमनुभवैकवेद्य रहस्यमाविर्भवति किमपि ॥१॥ दी. शास्त्रेणीपदर्शितया दिशा-दिङमात्रेण मार्गेण, गलितमसग्रहेण-कदाग्रहजनितं कषायस्य कलुएं- कलुषन्वं येषां ते--गलिताऽसद्ग्रहकपायकलुषाणां महात्मनामनुभवैकवेद्यं-स्वानुभूतिमात्रगम्यं, प्रियं प्रमाऽऽस्पदं, रहस्य- गुह्यमध्यान्ममारं किमपि किश्चिदप्यपूर्वमपि, आविर्भवति प्रादुर्भवतीनि ॥१॥
-लीनमप्युत्तरलं मनः कुरुने'प्रथमाऽभ्यासविलासादाविभू यैव यत्क्षणाल्लीनम् । चञ्चत्तरूणी-विभ्रमसममुत्तरलं मनः कुरुते ॥२॥
॥५२८॥
Jain Education Intemat
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616