Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यास्ममार
॥५१७॥
शिलोच्छिनः' मन्यन्याययुक्तिरूपाभिः सवर्गशिलाभिर्महोचतोऽयमिति नाशविशेषणचतुष्टयविशिष्टो जैनागमरूपी मन्दगे-मेरु विजयने इति ॥३॥
-रविजैनागमो नन्दतात'स्यादोषापगमस्तमांसि जगति क्षीयन्त एव क्षणात्, श्रध्धानो विशदीभवन्ति निबिडा निदा दृशो र्गच्छति । यस्मिन्नभ्युदिते प्रमाणदिवसप्रारम्मकल्याणिनी,
प्रौढत्वं नयगौ ददाति स रवि नागमो नन्दतात् ॥४॥ टी. स रवि नागमो नन्दतादिति मण्टङ्क:- (१) 'यस्मिन्नम्युदिते जगति दोषापगमः स्यादितियम्मिनग्यावुदिते मनि बाह्यजगति दोपाया गत्रेपगमः स्यात् परन्तु जैनागमरूपरवावुदिते आत्मरूपजगति मोहरूपदोषम्यागमो विनाशः स्यात (२) 'तमांसि क्षणादेव श्रीयन्ते यथा बाह्यतमांसि क्षीयन्ते बाह्य जगनि नथान्तरजगनि गापाज्ञानतमांसि एकक्षण एवं प्रनष्टानि भवन्ति । (३) 'अयानो विशदीभवन्ति' सूर्यपक्षे बाह्यमागाः स्पष्टीभवन्ति, जैनागमपक्षे मोक्षमार्गाः प्रकटीभवन्ति (४) दृशो निबिडा निद्रा गछति' सूर्यपक्षे चर्मचक्षपोर्गाढा निद्रा दरीभवति, जैनागमपक्षे सम्यग्दर्शनज्ञान
||५१७॥
Jain Education International
For Private & Personal use only
W
w.jainelibrary.org.

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616